Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
276. Evaṃ so tasmā catutthajjhānassa ārammaṇabhūtā kasiṇarūpā nibbijja pakkamitukāmo pañcahākārehi ciṇṇavasī hutvā paguṇarūpāvacaracatutthajjhānato vuṭṭhāya tasmiṃ jhāne "imaṃ mayā nibbiṇṇaṃ rūpaṃ ārammaṇaṃ karotī"ti ca, "āsannasomanassapaccatthika"nti ca, "santavimokkhato oḷārika"nti ca ādīnavaṃ passati. Aṅgoḷārikatā panettha natthi. Yatheva hetaṃ rūpaṃ duvaṅgikaṃ, evaṃ āruppānipīti. |
пали | english - Nyanamoli thera | Комментарии |
276.Evaṃ so tasmā catutthajjhānassa ārammaṇabhūtā kasiṇarūpā nibbijja pakkamitukāmo pañcahākārehi ciṇṇavasī hutvā paguṇarūpāvacaracatutthajjhānato vuṭṭhāya tasmiṃ jhāne "imaṃ mayā nibbiṇṇaṃ rūpaṃ ārammaṇaṃ karotī"ti ca, "āsannasomanassapaccatthika"nti ca, "santavimokkhato oḷārika"nti ca ādīnavaṃ passati. | 5. So when he has thus become disgusted with (dispassionate towards) the kasiṇa materiality, the object of the fourth jhāna, and wants to get away from it, he achieves mastery in the five ways. Then on emerging from the now familiar fourth jhāna of the fine-material sphere, he sees the danger in that jhāna in this way: “This makes its object the materiality with which I have become disgusted,” and “It has joy as its near enemy,” and “It is grosser than the peaceful liberations.” | |
Aṅgoḷārikatā panettha natthi. | There is, however, no [comparative] grossness of factors here [as in the case of the four fine-material jhānas]; | |
Yatheva hetaṃ rūpaṃ duvaṅgikaṃ, evaṃ āruppānipīti. | for the immaterial states have the same two factors as this fine-material [jhāna]. |