Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Очищение средств к существованию как вид нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Очищение средств к существованию как вид нравственности Далее >>
Закладка

Pāpicchasseva pana sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasannissitaṃ kuhanavatthūti veditabbaṃ. Yathāha – "katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu. Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti gamanaṃ saṇṭhapeti, ṭhānaṃ saṇṭhapeti, nisajjaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati, nisīdati, seyyaṃ kappeti, āpāthakajjhāyī ca hoti, yā evarūpā iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ vuccati iriyāpathasaṅkhātaṃ kuhanavatthū"ti (mahāni. 87).

пали english - Nyanamoli thera Комментарии
Pāpicchasseva pana sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasannissitaṃ kuhanavatthūti veditabbaṃ. 70.It is hypocrisy on the part of one of evil wishes, which takes the form of deportment influenced by eagerness to be admired, that should be understood as the instance of scheming dependent on deportment,
Yathāha – "katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu. according as it is said: “What is the instance of scheming called deportment?
Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti gamanaṃ saṇṭhapeti, ṭhānaṃ saṇṭhapeti, nisajjaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati, nisīdati, seyyaṃ kappeti, āpāthakajjhāyī ca hoti, yā evarūpā iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ vuccati iriyāpathasaṅkhātaṃ kuhanavatthū"ti (mahāni. 87). Here someone of evil wishes, a prey to wishes, eager to be admired, [thinking] ‘Thus people will admire me,’ composes his way of walking, composes his way of lying down; he walks studiedly, stands studiedly, sits studiedly, lies down studiedly; he walks as though concentrated, stands, sits, lies down as though concentrated; and he is one who meditates in public. Such disposing, posing, composing, of deportment, grimacing, grimacery, scheming, schemery, schemedness, is known as the instance of scheming called deportment” (Nidd I 225–26).