Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Очищение средств к существованию как вид нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Очищение средств к существованию как вид нравственности Далее >>
Закладка

"Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti ariyadhammasannissitaṃ vācaṃ bhāsati 'yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho'ti bhaṇati. 'Yo evarūpaṃ pattaṃ lohathālakaṃ. Dhammakaraṇaṃ parissāvanaṃ kuñcikaṃ, kāyabandhanaṃ upāhanaṃ dhāreti, so samaṇo mahesakkho'ti bhaṇati. Yassa evarūpo upajjhāyo ācariyo samānupajjhāyako, samānācariyako mitto sandiṭṭho sambhatto sahāyo. Yo evarūpe vihāre vasati aḍḍhayoge pāsāde hammiye guhāyaṃ leṇe kuṭiyā kūṭāgāre aṭṭe māḷe uddaṇḍe upaṭṭhānasālāyaṃ maṇḍape rukkhamūle vasati, so samaṇo mahesakkho'ti bhaṇati. Atha vā 'korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāviko, ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī'ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaṃyuttaṃ kathaṃ kathesi. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthū"ti (mahāni. 87).

пали english - Nyanamoli thera Комментарии
"Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? “What is the instance of scheming called indirect talk?
Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti ariyadhammasannissitaṃ vācaṃ bhāsati 'yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho'ti bhaṇati. Here someone of evil wishes, a prey to wishes, eager to be admired, [thinking] ‘Thus people will admire me’ speaks words about the noble state. He says, ‘He who wears such a robe is a very important ascetic.’
'Yo evarūpaṃ pattaṃ lohathālakaṃ. He says, ‘He who carries such a bowl,
Dhammakaraṇaṃ parissāvanaṃ kuñcikaṃ, kāyabandhanaṃ upāhanaṃ dhāreti, so samaṇo mahesakkho'ti bhaṇati. metal cup, water filler, water strainer, key, wears such a waist band, sandals, is a very important ascetic.’
Yassa evarūpo upajjhāyo ācariyo samānupajjhāyako, samānācariyako mitto sandiṭṭho sambhatto sahāyo. He says, ‘He who has such a preceptor … teacher … who has the same preceptor, who has the same teacher, who has such a friend, associate, intimate, companion;
Yo evarūpe vihāre vasati aḍḍhayoge pāsāde hammiye guhāyaṃ leṇe kuṭiyā kūṭāgāre aṭṭe māḷe uddaṇḍe upaṭṭhānasālāyaṃ maṇḍape rukkhamūle vasati, so samaṇo mahesakkho'ti bhaṇati. he who lives in such a monastery, lean-to, mansion, villa,22 cave, grotto, hut, pavilion, watch tower, hall, barn, meeting hall, room, at such a tree root, is a very important ascetic.’ Comm. NT: 22. It is not always certain now what kind of buildings these names refer to.
Все комментарии (1)
Atha vā 'korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāviko, ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī'ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaṃyuttaṃ kathaṃ kathesi. Or alternatively, all-gushing, all-grimacing, all-scheming, all-talkative, with an expression of admiration, he utters such deep, mysterious, cunning, obscure, supramundane talk suggestive of voidness as ‘This ascetic is an obtainer of peaceful abidings and attainments such as these.’
Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthū"ti (mahāni. 87). Such grimacing, grimacery, scheming, schemery, schemedness, is known as the instance of scheming called indirect talk” (Nidd I 226–27).