Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Охрана дверей чувств как вид нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Охрана дверей чувств как вид нравственности Далее >>
Закладка

Tatrāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. Kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni.

пали english - Nyanamoli thera Комментарии
Tatrāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Herein, there is neither restraint nor non- restraint on the occasion of the life-continuum, or on any of the occasions beginning with adverting.
Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. But there is non-restraint if unvirtuousness or forgetfulness or unknowing or impatience or idleness arises at the moment of impulsion.
Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. When this happens, it is called “non-restraint in the eye faculty.” [22]
Kasmā? 58.Why is that?
Yasmā tasmiṃ sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. Because when this happens, the door is not guarded, nor are the life-continuum and the consciousnesses of the cognitive series.
Yathā kiṃ? Like what?
Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Just as, when a city’s four gates are not secured, although inside the city house doors, storehouses, rooms, etc., are secured, yet all property inside the city is unguarded and unprotected
Nagaradvārena hi pavisitvā corā yadicchanti, taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīnipi vīthicittāni. since robbers coming in by the city gates can do as they please, so too, when unvirtuousness, etc., arise in impulsion in which there is no restraint, then the door too is unguarded, and so also are the life-continuum and the consciousnesses of the cognitive series beginning with adverting.