Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 1. Описание нравственности >> Охрана дверей чувств как вид нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Охрана дверей чувств как вид нравственности Далее >>
Закладка

Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anubandheyyuṃ. Tassa saṃvarāya paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya paṭipajjati. Evaṃ paṭipajjantoyeva ca rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatītipi vuccati. Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tato cakkhuviññāṇaṃ dassanakiccaṃ. Tato vipākamanodhātu sampaṭicchanakiccaṃ. Tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ. Tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati.

пали english - Nyanamoli thera Комментарии
Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anubandheyyuṃ. 56.As to the words through which, etc., the meaning is: by reason of which, because of which non-restraint of the eye faculty, if he, if that person, left the eye faculty unguarded, remained with the eye door unclosed by the door-panel of mindfulness, these states of covetousness, etc., might invade, might pursue, might threaten, him.
Tassa saṃvarāya paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya paṭipajjati. He enters upon the way of its restraint: he enters upon the way of closing that eye faculty by the door-panel of mindfulness.
Evaṃ paṭipajjantoyeva ca rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatītipi vuccati. It is the same one of whom it is said he guards the eye faculty, undertakes the restraint of the eye faculty.
Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. 57.Herein, there is neither restraint nor non-restraint in the actual eye faculty,
Na hi cakkhupasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. since neither mindfulness nor forgetfulness arises in dependence on eye-sensitivity.
Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati. On the contrary when a visible datum as object comes into the eye’s focus, then, after the life-continuum has arisen twice and ceased, the functional mind-element accomplishing the function of adverting arises and ceases.
Tato cakkhuviññāṇaṃ dassanakiccaṃ. After that, eye- consciousness with the function of seeing;
Tato vipākamanodhātu sampaṭicchanakiccaṃ. after that, resultant mind-element with the function of receiving;
Tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ. after that, resultant root-causeless mind-consciousness- element with the function of investigating;
Tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. after that, functional root-causeless mind-consciousness-element accomplishing the function of determining arises and ceases. Next to that, impulsion impels.16 Comm. NT: 16. To expect to find in the Paramatthamañjūsā an exposition of the “cognitive series” (citta-vīthi), and some explanation of the individual...
Все комментарии (1)