Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 534 Большая история рождения гусём
<< Назад Комментарий к джатакам Далее >>
Отображение колонок




534 Большая история рождения гусём Палийский оригинал

пали H.T. Francis - english khantibalo - русский Комментарии
Ete haṃsā pakkamantīti idaṃ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgameva ārabbha kathesi.
Vatthu heṭṭhā vuttasadisameva, idha pana satthā atītaṃ āharanto idamāhari.
Atīte bārāṇasiyaṃ saṃyamassa nāma bārāṇasirañño khemā nāma aggamahesī ahosi.
Tadā bodhisatto navutihaṃsasahassaparivuto cittakūṭe vihāsi.
Athekadivasaṃ khemā devī paccūsasamaye supinaṃ addasa.
Suvaṇṇavaṇṇā haṃsā āgantvā rājapallaṅke nisīditvā madhurassarena dhammakathaṃ kathesuṃ.
Deviyā sādhukāraṃ datvā dhammaṃ suṇantiyā dhammassavanena atittāya eva ratti vibhāyi.
Haṃsā dhammaṃ kathetvā sīhapañjarena nikkhamitvā agamaṃsu.
Sā vegenuṭṭhāya "palāyamāne haṃse gaṇhatha gaṇhathā"ti vatvā hatthaṃ pasārentīyeva pabujjhi.
Tassā kathaṃ sutvā paricārikāyo "kuhiṃ haṃsā"ti thokaṃ avahasiṃsu.
Sā tasmiṃ khaṇe supinabhāvaṃ ñatvā cintesi – "ahaṃ abhūtaṃ na passāmi, addhā imasmiṃ loke suvaṇṇavaṇṇā haṃsā bhavissanti, sace kho pana 'suvaṇṇahaṃsānaṃ dhammaṃ sotukāmāmhī'ti rājānaṃ vakkhāmi, 'amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā, haṃsānañca kathā nāma abhūtāyevā'ti vatvā nirussukko bhavissati, 'dohaḷo'ti vutte pana yena kenaci upāyena pariyesissati, evaṃ me manoratho samijjhissatī"ti.
Sā gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji.
Rājā rājāsane nisinno tassā dassanavelāya taṃ adisvā "kahaṃ, khemā devī"ti pucchitvā "gilānā"ti sutvā tassā santikaṃ gantvā sayanekadese nisīditvā piṭṭhiṃ parimajjanto "kiṃ te aphāsuka"nti pucchi.
"Deva aññaṃ aphāsukaṃ natthi, dohaḷo pana me uppanno"ti.
Tena hi "bhaṇa, devi, yaṃ icchasi, taṃ sīghaṃ te upanāmessāmī"ti.
"Mahārāja, ahamekassa suvaṇṇahaṃsassa samussitasetacchatte rājapallaṅke nisinnassa gandhamālādīhi pūjaṃ katvā sādhukāraṃ dadamānā dhammakathaṃ sotumicchāmi, sace labhāmi, iccetaṃ kusalaṃ, no ce, jīvitaṃ me natthī"ti.
Atha naṃ rājā "sace manussaloke atthi, labhissasi, mā cintayī"ti assāsetvā sirigabbhato nikkhamma amaccehi saddhiṃ mantesi – "ambho, khemā devī, 'suvaṇṇahaṃsassa dhammakathaṃ sotuṃ labhantī jīvissāmi, alabhantiyā me jīvitaṃ natthī'ti vadati, atthi nu kho suvaṇṇavaṇṇā haṃsā"ti.
"Deva amhehi neva diṭṭhapubbā na sutapubbā"ti.
"Ke pana jāneyyu"nti?
"Brāhmaṇā, devā"ti.
Rājā brāhmaṇe pakkosāpetvā sakkāraṃ katvā pucchi – "honti nu kho ācariyā suvaṇṇavaṇṇā haṃsā"ti?
"Āma, mahārāja amhākaṃ mantesumacchā, kakkaṭakā, kacchapā, migā, morā, haṃsāti cha ete tiracchānagatā suvaṇṇavaṇṇā hontīti āgatā, tattha dhataraṭṭhakulahaṃsā nāma paṇḍitā ñāṇasampannā, iti manussehi saddhiṃ satta suvaṇṇavaṇṇā hontī"ti.
Taṃ sutvā rājā attamano hutvā "kahaṃ nu kho ācariyā dhataraṭṭhahaṃsā vasantī"ti pucchitvā "na jānāma, mahārājā"ti vutte "atha ke pana jānissantī"ti vatvā "luddaputtā"ti vutte sabbe attano vijite luddake sannipātāpetvā pucchi – "tātā, suvaṇṇavaṇṇā dhataraṭṭhakulahaṃsā nāma kahaṃ vasantī"ti?
Atheko luddo "himavante kira, deva, cittakūṭapabbateti no kulaparamparāya kathentī"ti āha.
"Jānāsi pana nesaṃ gahaṇūpāya"nti?
"Na jānāmi, devā"ti.
"Ke pana jānissantī"ti?
Brāhmaṇāti.
So brāhmaṇapaṇḍite pakkosāpetvā cittakūṭapabbate suvaṇṇavaṇṇānaṃ haṃsānaṃ atthibhāvaṃ ārocetvā "jānātha nu kho tesaṃ gahaṇūpāya"nti pucchi.
"Mahārāja, kiṃ tehi gantvā gahitehi, upāyena te nagarasamīpaṃ ānetvā gahessāmā"ti.
"Ko pana upāyo"ti?
"Mahārāja, nagarato avidūre uttarena tigāvutamatte tigāvutappamāṇaṃ khemaṃ nāma saraṃ kārāpetvā udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañchannaṃ kārāpetvā ekaṃ paṇḍitaṃ nesādaṃ paṭicchāpetvā manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi abhayaṃ ghosāpetha, taṃ sutvā nānāsakuṇā dasa disā otarissanti, tepi haṃsā paramparāya tassa sarassa khemabhāvaṃ sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā"ti.
Taṃ sutvā rājā tehi vuttapadese vuttappakāraṃ saraṃ kārāpetvā chekaṃ nesādaṃ pakkosāpetvā tassa sahassaṃ dāpetvā "tvaṃ ito paṭṭhāya attano kammaṃ mā kari, puttadāraṃ te ahaṃ posessāmi, tvaṃ appamatto khemaṃ saraṃ rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā āgatāgate sakuṇe mama ācikkheyyāsi, suvaṇṇahaṃsesu āgatesu mahantaṃ sakkāraṃ labhissasī"ti tamassāsetvā khemaṃ saraṃ paṭicchāpesi.
So tato paṭṭhāya raññā vuttanayeneva tattha paṭipajji, "khemaṃ saraṃ rakkhatī"ti cassa "khemanesādo"tveva nāmaṃ udapādi.
Tato paṭṭhāya ca nānappakārā sakuṇā otariṃsu, "khemaṃ nibbhayaṃ sara"nti paramparāghosena nānāhaṃsā āgamiṃsu.
Paṭhamaṃ tāva tiṇahaṃsā āgamiṃsu, tesaṃ ghosena paṇḍuhaṃsā, tesaṃ ghosena manosilāvaṇṇā haṃsā, tesaṃ ghosena setahaṃsā, tesaṃ ghosena pākahaṃsā āgamiṃsu.
Tesu āgatesu khemako rañño ārocesi – "deva, pañcavaṇṇā haṃsā āgantvā sare gocaraṃ gaṇhanti, pākahaṃsānaṃ āgatattā idāni katipāheneva suvaṇṇahaṃsā āgamissanti, mā cintayittha, devā"ti.
Taṃ sutvā rājā "aññena tattha na gantabbaṃ, yo gacchissati, hatthapādachedanañca gharavilopañca pāpuṇissatī"ti nagara bheriṃ carāpesi.
Tato paṭṭhāya tattha koci na gacchati.
Cittakūṭassa panāvidūre kañcanaguhāyaṃpākahaṃsā vasanti, tepi mahabbalā.
Dhataraṭṭhakulena saddhiṃ tesaṃ sarīravaṇṇova viseso.
Pākahaṃsarañño pana dhītā suvaṇṇavaṇṇā ahosi.
So taṃ dhataraṭṭhamahissarassa anurūpāti tassa pādaparicārikaṃ katvā pesesi.
Sā tassa piyā ahosi manāpā, teneva ca kāraṇena tāni dve haṃsakulāni aññamaññaṃ vissāsikāni jātāni.
Athekadivasaṃ bodhisattassa parivārahaṃsā pākahaṃse pucchiṃsu – "tumhe imesu divasesu kahaṃ gocaraṃ gaṇhathā"ti?
"Mayaṃ bārāṇasito avidūre khemasare gocaraṃ gaṇhāma, tumhe pana kuhiṃ āhiṇḍathā"ti.
"Asukaṃ nāmā"ti vutte "kasmā khemasaraṃ na gacchatha, so hi saro ramaṇīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito catūsu kaṇṇesu niccaṃ pavattaabhayaghosano, koci naṃ upasaṅkamituṃ samattho nāma natthi, pageva aññaṃ upaddavaṃ kātuṃ, evarūpo so saro"ti khemasaraṃ vaṇṇayiṃsu.
Te tesaṃ vacanaṃ sutvā "bārāṇasiyā samīpe kira evarūpo khemo nāma saro atthi, pākahaṃsā tattha gantvā gocaraṃ gaṇhanti, tumhepi dhataraṭṭhamahissarassa ārocetha, sace anujānāti, mayampi tattha gantvā gocaraṃ gaṇheyyāmā"ti sumukhassa kathesuṃ.
Sumukho rañño ārocesi.
So cintesi – "manussā nāma bahumāyā kharamantā upāyakusalā, bhavitabbamettha kāraṇena, ettakaṃ kālaṃ eso saro natthi, idāni amhākaṃ gahaṇatthāya kato bhavissatī"ti.
So sumukhaṃ āha – "mā vo tattha gamanaṃ ruccatha, na so saro tehi sudhammatāya kato, amhākaṃ gahaṇatthāyeva kato, manussā nāma bahumāyā kharamantā upāyakusalā, tumhe sakeyeva gocare carathā"ti.
Suvaṇṇahaṃsā "khemaṃ saraṃ gantukāmamhā"ti dutiyampi tatiyampi sumukhassa ārocesuṃ.
So tesaṃ tattha gantukāmataṃ mahāsattassa ārocesi.
Atha mahāsatto "mama ñātakā maṃ nissāya mā kilamantu, tena hi gacchāmā"ti navutihaṃsasahassaparivuto tattha gantvā gocaraṃ gahetvā haṃsakīḷaṃ kīḷitvā cittakūṭameva paccāgami.
Khemako tesaṃ gocaraṃ caritvā gatakāle gantvā tesaṃ āgatabhāvaṃ rañño ārocesi.
Rājā tuṭṭhacitto hutvā, "samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī"ti vatvā paribbayaṃ datvā taṃ uyyojesi.
So tattha gantvā cāṭipañjare nisīditvā haṃsānaṃ caraṇaṭṭhānaṃ vīmaṃsi.
Bodhisattā nāma nilloluppacārino honti, tasmā mahāsatto otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ sāliṃ khādanto agamāsi.
Sesā ito cito ca khādantā vicariṃsu.
Atha luddaputto "ayaṃ haṃso nilloluppacārī, imaṃ bandhituṃ vaṭṭatī"ti cintetvā punadivase haṃsesu saraṃ anotiṇṇesuyeva cāṭipañjare nisinno taṃ ṭhānaṃ gantvā avidūre pañjare attānaṃ paṭicchādetvā chiddena olokento acchi.
Tasmiṃ khaṇe mahāsatto navutihaṃsasahassapurakkhato hiyyo otiṇṇaṭṭhāneyeva otaritvā odhiyaṃ nisīditvā sāliṃ khādanto pāyāsi.
Nesādo pañjarachiddena olokento tassa rūpasobhaggappattaṃ attabhāvaṃ disvā "ayaṃ haṃso sakaṭanābhippamāṇasarīro suvaṇṇavaṇṇo, tīhi rattarājīhi gīvāyaṃ parikkhitto, tisso rājiyo galena otaritvā urantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṃ raññā bhavitabbaṃ, imameva gaṇhissāmī"ti cintesi.
Haṃsarājāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā haṃsagaṇaparivuto cittakūṭameva agamāsi.
Iminā niyāmeneva pañca divase gocaraṃ gaṇhi.
Chaṭṭhe divase khemako kāḷaassavālamayaṃ daḷhaṃ mahārajjuṃ vaṭṭitvā yaṭṭhiyā pāsaṃ katvā "sve haṃsarājā imasmiṃ okāse otarissatī"ti tathato ñatvā antoudake yaṭṭhipāsaṃ oḍḍi.
Punadivase haṃsarājā otaranto pādaṃ pāse pavesantoyeva otari.
Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi.
So "chindissāmi na"nti vegaṃ janetvā kaḍḍhitvā pātesi.
Paṭhamavāre suvaṇṇavaṇṇaṃ cammaṃ chijji, dutiyavāre kambalavaṇṇaṃ maṃsaṃ chijji, tatiyavāre nhāru chijji, catutthavāre pana "pādā chijjeyyuṃ, rañño pana hīnaṅgatā nāma ananucchavikā"ti na vāyāmaṃ akāsi, balavavedanā ca pavattiṃsu.
So cintesi – "sacāhaṃ baddharavaṃ ravissāmi, ñātakā me ñatrastā hutvā gocaraṃ aggahetvā chātajjhattāva palāyantā dubbalattā samudde patissantī"ti.
So vedanaṃ adhivāsetvā pāsavase vattetvā sāliṃ khādanto viya hutvā tesaṃ yāvadatthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi.
Taṃ sutvā haṃsā maraṇabhayatajjitā vaggavaggā cittakūṭābhimukhā purimanayeneva pakkamiṃsu.
Sumukhopi heṭṭhā vuttanayeneva cintetvā vicinitvā tīsupi koṭṭhāsesu mahāsattaṃ adisvā "addhā tassevedaṃ bhayaṃ uppanna"nti nivattitvā āgato mahāsattaṃ pāsena baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā "mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe mocessāmī"ti vadanto otaritvā mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi.
Mahāsatto "navutihaṃsasahassesu maṃ chaḍḍetvā palāyantesu ayaṃ sumukho ekakova āgato, kiṃ nu kho luddaputtassa āgatakāle maṃ chaḍḍetvā palāyissati, udāhu no"ti vīmaṃsanavasena lohitamakkhito pāsayaṭṭhiyaṃ olambantoyeva tisso gāthā abhāsi –
89.
"Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;
Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.
90.
"Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;
Anapekkhamānā gacchanti, kiṃ eko avahīyasi.
91.
"Pateva patataṃ seṭṭha, natthi baddhe sahāyatā;
Mā anīghāya hāpesi, kāmaṃ sumukha pakkamā"ti.
Tattha bhayameritāti bhayena eritā bhayaṭṭitā bhayacalitā.
Tatiyapade "harī"tipi "hema"ntipi suvaṇṇasseva nāmaṃ.
So ca harittacatāya hemavaṇṇo, tena taṃ evaṃ ālapati.
Sumukhāti sundaramukha.
Anapekkhamānāti tava ñātakā maṃ anolokentā nirālayā hutvā.
Patevāti uppatāhiyeva.
Mā anīghāyāti ito gantvā pattabbāya nidukkhabhāvāya vīriyaṃ mā hāpesi.
Taṃ sutvā sumukho "ayaṃ haṃsarājā mama piyamittabhāvaṃ na jānāti, anuppiyabhāṇī mittoti maṃ sallakkheti, sinehabhāvamassa dassessāmī"ti cintetvā catasso gāthā abhāsi –
92.
"Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;
Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.
93.
"Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;
Na maṃ anariyasaṃyutte, kamme yojetumarahasi.
94.
"Sakumāro sakhātyasmi, sacitte casmi te ṭhito;
Ñāto senāpatī tyāhaṃ, haṃsānaṃ pavaruttama.
95.
"Kathaṃ ahaṃ vikattissaṃ, ñātimajjhe ito gato;
Taṃ hitvā patataṃ seṭṭha, kiṃ te vakkhāmito gato;
Idha pāṇaṃ cajissāmi, nānariyaṃ kattumussahe"ti.
Tattha nāhanti ahaṃ, mahārāja, kāyikacetasikena dukkhena phuṭṭhopi taṃ na jahāmi.
Anariyasaṃyutteti mittadubbhīhi ahirikehi kattabbatāya anariyabhāvena saṃyutte.
Kammeti taṃ jahitvā pakkamanakamme.
Sakumāroti samānakumāro, ekadivaseneva paṭisandhiṃ gahetvā ekadivase aṇḍakosaṃ padāletvā ekato vaḍḍhitakumāroti attho.
Sakhātyasmīti ahaṃ te dakkhiṇakkhisamo piyasahāyo.
Sacitteti tava sake citte ahaṃ ṭhito tava vase vattāmi, tayi jīvante jīvāmi, na jīvante na jīvāmīti attho.
"Saṃcitte"tipi pāṭho, tava citte ahaṃ saṇṭhito suṭṭhu ṭhitoti attho.
Ñātoti sabbahaṃsānaṃ antare paññāto.
Vikattissanti "kuhiṃ haṃsarājā"ti pucchito ahaṃ kinti kathessāmi.
Kiṃ te vakkhāmīti te tava pavattiṃ pucchante haṃsagaṇe kiṃ vakkhāmi.
Evaṃ sumukhena catūhi gāthāhi sīhanāde nadite tassa guṇaṃ pakāsento mahāsatto āha –
96.
"Eso hi dhammo sumukha, yaṃ tvaṃ ariyapathe ṭhito;
Yo bhattāraṃ sakhāraṃ maṃ, na pariccattumussahe.
97.
"Tañhi me pekkhamānassa, bhayaṃ na tveva jāyati;
Adhigacchasi tvaṃ mayhaṃ, evaṃbhūtassa jīvita"nti.
Tattha eso dhammoti esa porāṇakapaṇḍitānaṃ sabhāvo.
Bhattāraṃ sakhāraṃ manti sāmikañca sahāyañca maṃ.
Bhayanti cittutrāso mayhaṃ na jāyati, cittakūṭapabbate haṃsagaṇamajjhe ṭhito viya homi.
Mayhanti mama jīvitaṃ tvaṃ labhāpessasi.
Evaṃ tesaṃ kathentānaññeva luddaputto sarapariyante ṭhito haṃse tīhi khandhehi palāyante disvā "kiṃ nu kho"ti pāsaṭṭhānaṃ olokento bodhisattaṃ pāsayaṭṭhiyaṃ olambantaṃ disvā sañjātasomanasso kacchaṃ daḷhaṃ bandhitvā muggaraṃ gahetvā kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale uparisīsena gantvā purato patante vegena upasaṅkami.
Tamatthaṃ pakāsento satthā āha –
98.
"Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;
Daṇḍamādāya nesādo, āpatī turito bhusaṃ.
99.
"Tamāpatantaṃ disvāna, sumukho atibrūhayi;
Aṭṭhāsi purato rañño, haṃso vissāsayaṃ byathaṃ.
100.
"Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasañhitaṃ;
Tena pariyāpadānena, khippaṃ pāsā pamokkhasī"ti.
Tattha ariyavuttinanti ariyācāre vattamānānaṃ.
Bhusanti daḷhaṃ balavaṃ.
Atibrūhayīti anantaragāthāya āgataṃ "mā bhāyī"ti vacanaṃ vadanto atibrūhesi mahāsaddaṃ nicchāresi.
Aṭṭhāsīti sace nesādo rājānaṃ paharissati, ahaṃ pahāraṃ sampaṭicchissāmīti jīvitaṃ pariccajitvā purato aṭṭhāsi.
Vissāsayanti vissāsento assāsento.
Byathanti byathitaṃ bhītaṃ rājānaṃ "mā bhāyī"ti iminā vacanena vissāsento.
Tādisāti tumhādisā ñāṇavīriyasampannā.
Yoganti ñāṇavīriyayogaṃ.
Yuttanti anucchavikaṃ.
Dhammūpasañhitanti kāraṇanissitaṃ.
Tena pariyāpadānenāti tena mayā payuttena yogena parisuddhena.
Pamokkhasīti muccissasi.
Evaṃ sumukho mahāsattaṃ assāsetvā luddaputtassa santikaṃ gantvā madhuraṃ mānusiṃ vācaṃ nicchārento, "samma, tvaṃ konāmosī"ti pucchitvā "suvaṇṇavaṇṇahaṃsarāja, ahaṃ khemako nāmā"ti vutte, "samma khemaka, 'tayā oḍḍitavālapāse yo vā so vā haṃso baddho'ti saññaṃ mā kari, navutiyā haṃsasahassānaṃ pavaro dhataraṭṭhahaṃsarājā te pāse baddho, ñāṇasīlācārasampanno saṅgāhakapakkhe ṭhito, na taṃ māretuṃ yutto, ahaṃ tava iminā kattabbakiccaṃ karissāmi, ayampi suvaṇṇavaṇṇo, ahampi tatheva, ahaṃ etassatthāya attano jīvitaṃ pariccajissāmi, sace tvaṃ etassa pattāni gaṇhitukāmosi, mama pattāni gaṇha, athopi cammamaṃsanhāruaṭṭhīnamaññataraṃ gaṇhitukāmosi, mameva sarīrato gaṇha, atha naṃ kīḷāhaṃsaṃ kātukāmosi, maññeva kara, jīvantameva vikkiṇitvā sace dhanaṃ uppādetukāmosi, maṃ jīvantameva vikkiṇitvā dhanaṃ uppādehi, mā etaṃ ñāṇādiguṇasaṃyuttaṃ haṃsarājānaṃ avadhi, sace hi naṃ vadhissasi, nirayādīhi na muccissasī"ti taṃ nirayādibhayena santajjetvā attano madhurakathaṃ gaṇhāpetvā puna bodhisattassa santikaṃ gantvā taṃ assāsento aṭṭhāsi.
Nesādo tassa kathaṃ sutvā "ayaṃ tiracchānagato samāno manussehipi kātuṃ asakkuṇeyyaṃ evarūpaṃ mittadhammaṃ karoti, manussāpi evaṃ mittadhamme ṭhātuṃ na sakkonti, aho esa ñāṇasampanno madhurakatho dhammiko"ti sakalasarīraṃ pītisomanassaparipuṇṇaṃ katvā pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhapetvā sūriyaṃ namassanto viya sumukhassa guṇaṃ kittento aṭṭhāsi.
Tamatthaṃ pakāsento satthā āha –
101.
"Tassa taṃ vacanaṃ sutvā, sumukhassa subhāsitaṃ;
Pahaṭṭhalomo nesādo, añjalissa paṇāmayi.
102.
"Na me sutaṃ vā diṭṭhaṃ vā, bhāsanto mānusiṃ dijo;
Ariyaṃ bruvāno vakkaṅgo, cajanto mānusiṃ giraṃ.
103.
"Kiṃ nu tāyaṃ dijo hoti, mutto baddhaṃ upāsasi;
Ohāya sakuṇā yanti, kiṃ eko avahīyasī"ti.
Tattha añjalissa paṇāmayīti añjaliṃ assa upanāmayi, "na me"ti gāthāyassa thutiṃ karoti.
Tattha mānusinti manussavācaṃ.
Ariyanti sundaraṃ niddosaṃ.
Cajantoti vissajjento.
Idaṃ vuttaṃ hoti – samma, tvaṃ dijo samāno ajja mayā saddhiṃ mānusiṃ vācaṃ bhāsanto niddosaṃ bruvāno mānusiṃ giraṃ cajanto paccakkhato diṭṭho, ito pubbe pana idaṃ acchariyaṃ mayā neva sutaṃ na diṭṭhanti.
Kiṃ nu tāyanti yaṃ etaṃ tvaṃ upāsasi, kiṃ nu te ayaṃ hoti.
Evaṃ tuṭṭhacittena nesādena puṭṭho sumukho "ayaṃ muduko jāto, idānissa bhiyyosomattāya mudubhāvatthaṃ mama guṇaṃ dassesāmī"ti cintetvā āha –
104.
"Rājā me so dijāmitta, senāpaccassa kārayiṃ;
Tamāpade pariccatuṃ, nussahe vihagādhipaṃ.
105.
"Mahāgaṇāya bhattā me, mā eko byasanaṃ agā;
Tathā taṃ samma nesāda, bhattāyaṃ abhito rame"ti.
Tattha nussaheti na samatthomhi.
Mahāgaṇāyāti mahato haṃsagaṇassa.
Mā ekoti mādise sevake vijjamāne mā ekako byasanaṃ agā.
Tathā tanti yathā ahaṃ vadāmi, tatheva taṃ.
Sammāti vayassa.
Bhattāyaṃ abhito rameti bhattā ayaṃ mama, ahamassa abhito rame santike ramāmi na ukkaṇṭhāmīti.
Nesādo taṃ tassa dhammanissitaṃ madhurakathaṃ sutvā somanassappatto pahaṭṭhalomo "sacāhaṃ etaṃ sīlādiguṇasaṃyuttaṃ haṃsarājānaṃ vadhissāmi, catūhi apāyehi na muccissāmi, rājā maṃ yadicchati, taṃ karotu, ahametaṃ sumukhassa dāyaṃ katvā vissajjessāmī"ti cintetvā gāthamāha –
106.
"Ariyavattasi vakkaṅga, yo piṇḍamapacāyasi;
Cajāmi te taṃ bhattāraṃ, gacchathūbho yathāsukha"nti.
Tattha ariyavattasīti mittadhammarakkhaṇasaṅkhātena ācāraariyānaṃ vattena samannāgatosi.
Piṇḍamapacāyasīti bhattu santikā laddhaṃ piṇḍaṃ senāpatiṭṭhānaṃ pūjesi.
Gacchathūbhoti dvepi janā assumukhe ñātisaṅghe hāsayamānā yathāsukhaṃ gacchathāti.
Evaṃ vatvā nesādo muducittena mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ onāmetvā paṅkapiṭṭhe nisīdāpetvā pāsayaṭṭhiyā mocetvā taṃ ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde baddhapāsaṃ saṇikaṃ mocetvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji, athassa mettānubhāvena sirāya sirā, maṃsena maṃsaṃ, cammena cammaṃ ghaṭitaṃ, pādo pākatiko ahosi, itarena nibbiseso.
Bodhisatto sukhappatto hutvā pakatibhāvena nisīdi.
Sumukho attānaṃ nissāya rañño sukhitabhāvaṃ disvā sañjātasomanasso cintesi – "iminā amhākaṃ mahāupakāro kato, amhehi etassa kato upakāro nāma natthi, sace esa rājarājamahāmattānaṃ atthāya amhe gaṇhi, tesaṃ santikaṃ netvā bahuṃ dhanaṃ labhissati, sace attano atthāya gaṇhi, amhe vikkiṇitvā dhanaṃ labhissateva, pucchissāmi tāva na"nti.
Atha naṃ upakāraṃ kātukāmatāya pucchanto āha –
107.
"Sace attappayogena, ohito haṃsapakkhinaṃ;
Paṭiggaṇhāma te samma, etaṃ abhayadakkhiṇaṃ.
108.
"No ce attappayogena, ohito haṃsapakkhinaṃ;
Anissaro muñcamamhe, theyyaṃ kayirāsi luddakā"ti.
Tattha saceti, samma nesāda, sace tayā attano payogena attano atthāya haṃsānañceva sesapakkhīnañca pāso ohito.
Anissaroti anissaro hutvā amhe muñcanto yenāsi āṇatto, tassasantakaṃ gaṇhanto theyyaṃ kayirāsi.
Taṃ sutvā nesādo "nāhaṃ tumhe attano atthāya gaṇhiṃ, bārāṇasiraññā pana saṃyamena gaṇhāpitomhī"ti vatvā deviyā diṭṭhasupinakālato paṭṭhāya yāva raññā tesaṃ āgatabhāvaṃ sutvā, "samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī"ti vatvā paribbayaṃ datvā uyyojitabhāvo, tāva sabbaṃ pavattiṃ ārocesi.
Taṃ sutvā sumukho "iminā nesādena attano jīvitaṃ agaṇetvā amhe vissajjentena dukkaraṃ kataṃ, sace mayaṃ ito cittakūṭaṃ gamissāma, neva dhataraṭṭharañño paññānubhāvo, na mayhaṃ mittadhammo pākaṭo bhavissati, na luddaputto mahantaṃ yasaṃ lacchati, na rājā pañcasu sīlesu patiṭṭhahissati, na deviyā manoratho matthakaṃ pāpuṇissatī"ti cintetvā, "samma, evaṃ sante amhe vissajjetuṃ na labhasi, rañño no dassehi, so amhe yathāruciṃ karissatī"ti imamatthaṃ pakāsento gāthamāha –
109.
"Yassa tvaṃ bhatako rañño, kāmaṃ tasseva pāpaya;
Tattha saṃyamano rājā, yathābhiññaṃ karissatī"ti.
Tattha tassevāti tasseva santikaṃ nehi.
Tatthāti tasmiṃ rājanivesane.
Yathābhiññanti yathādhippāyaṃ yathāruciṃ.
Taṃ sutvā nesādo "mā vo bhaddante rājadassanaṃ ruccittha, rājāno nāma sappaṭibhayā, kīḷāhaṃse vā vo kareyyuṃ māreyyuṃ vā"ti āha.
Atha naṃ sumukho, "samma luddaka mā amhākaṃ cintayi, ahaṃ tādisassa kakkhaḷassa dhammakathāya maddavaṃ janesiṃ, rañño kiṃ na janessāmi, rājāno hi paṇḍitā subhāsitadubbhāsitaññu, khippaṃ no rañño santikaṃ nehi, nayanto ca mā bandhanena nayi, pupphapañjare pana nisīdāpetvā nehi, pupphapañjaraṃ karonto dhataraṭṭhassa mahantaṃ setapadumasañchannaṃ, mama khuddakaṃ rattapadumasañchannaṃ katvā dhataraṭṭhaṃ purato, mamaṃ pacchato nīcataraṃ katvā ādāya khippaṃ netvā rañño dassehī"ti āha.
So tassa vacanaṃ sutvā "sumukho rājānaṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatī"ti sañjātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā vuttanayeneva te gahetvā agamāsi.
Tamatthaṃ pakāsento satthā āha –
110.
"Iccevaṃ vutto nesādo, hemavaṇṇe harittace;
Ubho hatthehi saṅgayha, pañjare ajjhavodahi.
111.
"Te pañjaragate pakkhī, ubho bhassaravaṇṇine;
Sumukhaṃ dhataraṭṭhañca, luddo ādāya pakkamī"ti.
Tattha ajjhavodahīti odahi ṭhapesi.
Bhassaravaṇṇineti pabhāsampannavaṇṇe.
Evaṃ luddassa te ādāya pakkamanakāle dhataraṭṭho pākahaṃsarājadhītaraṃ attano bhariyaṃ saritvā sumukhaṃ āmantetvā kilesavasena vilapi.
Tamatthaṃ pakāsento satthā āha –
112.
"Harīyamāno dhataraṭṭho, sumukhaṃ etadabravi;
Bāḷhaṃ bhāyāmi sumukha, sāmāya lakkhaṇūruyā;
Asmākaṃ vadhamaññāya, athattānaṃ vadhissati.
113.
"Pākahaṃsā ca sumukha, suhemā hemasuttacā;
Koñcī samuddatīreva, kapaṇā nūna rucchatī"ti.
Tattha bhāyāmīti maraṇato bhāyāmi.
Sāmāyāti suvaṇṇavaṇṇāya.
Lakkhaṇūruyāti lakkhaṇasampannaūruyā.
Vacamaññāyāti vadhaṃ jānitvā "mama piyasāmiko mārito"ti saññī hutvā.
Vadhissatīti kiṃ me piyasāmike mate jīvitenāti marissati.
Pākahaṃsāti pākahaṃsarājadhītā.
Suhemāti evaṃnāmikā.
Hemasuttacāti hemasadisasundaratacā.
Rucchatīti yathā loṇisaṅkhātaṃ samuddaṃ otaritvā mate patimhi koñcī sakuṇikā kapaṇā rodati, evaṃ nūna sā rodissatīti.
Taṃ sutvā sumukho "ayaṃ haṃsarājā aññe ovadituṃ yutto mātugāmaṃ nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yaṃnūnāhaṃ attano balena mātugāmassa dosaṃ pakāsetvā etaṃ saññāpeyya"nti cintetvā gāthamāha –
114.
"Evaṃ mahanto lokassa, appameyyo mahāgaṇī;
Ekitthimanusoceyya, nayidaṃ paññavatāmiva.
115.
"Vātova gandhamādeti, ubhayaṃ chekapāpakaṃ;
Bālo āmakapakkaṃva, lolo andhova āmisaṃ.
116.
"Avinicchayaññu atthesu, mandova paṭibhāsi maṃ;
Kiccākiccaṃ na jānāsi, sampatto kālapariyāyaṃ.
117.
"Aḍḍhummatto udīresi, yo seyyā maññasitthiyo;
Bahusādhāraṇā hetā, soṇḍānaṃva surāgharaṃ.
118.
"Māyā cetā marīcī ca, sokā rogā cupaddavā;
Kharā ca bandhanā cetā, maccupāsā guhāsayā;
Tāsu yo vissase poso, so naresu narādhamo"ti.
Tattha mahantoti mahanto samāno.
Lokassāti haṃsalokassa.
Appameyyoti guṇehi pametuṃ asakkuṇeyyo.
Mahāgaṇīti mahantena gaṇena samannāgato gaṇasatthā.
Ekitthinti yaṃ evarūpo bhavaṃ ekaṃ itthiṃ anusoceyya, idaṃ anusocanaṃ na paññavataṃ iva, tenāhaṃ ajja taṃ bāloti maññāmīti adhippāyenevamāha.
Ādetīti gaṇhāti.
Chekapāpakanti sundarāsundaraṃ.
Āmakapakkati āmakañca pakkañca.
Loloti rasalolo.
Idaṃ vuttaṃ hoti – mahārāja, yathā nāma vāto padumasarādīni paharitvā sugandhampi saṅkāraṭṭhānādīni paharitvā duggandhampīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati, yathā ca bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā patitapatitaṃ āmakampi pakkampi phalaṃ gahetvā khādati, yathā ca rasalolo andho bhatte upanīte yaṃkiñci samakkhikampi nimmakkhikampi āmisaṃ ādiyati, evaṃ itthiyo nāma kilesavasena aḍḍhampi duggatampi kulīnampi akulīnampi abhirūpampi virūpampi gaṇhanti bhajanti, tādisānaṃ pāpadhammānaṃ itthīnaṃ kiṃkāraṇā vippalapasi, mahārājāti.
Atthesūti kāraṇākāraṇesu.
Mandoti andhabālo.
Paṭibhāsi manti mama upaṭṭhāsi.
Kālapariyāyanti evarūpaṃ maraṇakālaṃ patto "imasmiṃ kāle idaṃ kattabbaṃ, idaṃ nakattabbaṃ, idaṃ vattabbaṃ, idaṃ na vattabba"nti na jānāsi devāti.
Aḍḍhummattoti aḍḍhummattako maññe hutvā.
Udīresīti yathā suraṃ pivitvā nātimatto puriso yaṃ vā taṃ vā palapati, evaṃ palapasīti attho.
Seyyāti varā uttamā.
"Māyā cā"tiādīsu, deva, itthiyo nāmetā vañcanaṭṭhena māyā, agayhupagaṭṭhena marīcī, sokādīnaṃ paccayattā sokā, rogā, anekappakārā upaddavā, kodhādīhi thaddhabhāveneva kharā.
Tā hi nissāya andubandhanādīhi bandhanato bandhanā cetā, itthiyo nāma sarīraguhāsayavaseneva maccu nāma etā, devāti.
"Kāmahetu, kāmanidānaṃ, kāmādhikaraṇaṃ, kāmānameva hetu rājāno coraṃ gahetvā"ti (ma. ni. 1.168-169) suttenapesa attho dīpetabbo.
Tato dhataraṭṭho mātugāme paṭibaddhacittatāya "tvaṃ mātugāmassa guṇaṃ na jānāsi, paṇḍitā eva etaṃ jānanti, na hetā garahitabbā"ti dīpento āha –
119.
"Yaṃ vuddhehi upaññātaṃ, ko taṃ ninditumarahati;
Mahābhūtitthiyo nāma, lokasmiṃ udapajjisuṃ.
120.
"Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā;
Bījāni tyāsu rūhanti, yadidaṃ sattā pajāyare;
Tāsu ko nibbide poso, pāṇamāsajja pāṇibhi.
121.
"Tvameva nañño sumukha, thīnaṃ atthesu yuñjasi;
Tassa tyajja bhaye jāte, bhīte na jāyate mati.
122.
"Sabbo hi saṃsayaṃ patto, bhayaṃ bhīrū titikkhati;
Paṇḍitā ca mahantāno, atthe yuñjanti duyyuje.
123.
"Etadatthāya rājāno, sūramicchanti mantinaṃ;
Paṭibāhati yaṃ sūro, āpadaṃ attapariyāyaṃ.
124.
"Mā no ajja vikantiṃsu, rañño sūdā mahānase;
Tathā hi vaṇṇo pattānaṃ, phalaṃ veḷuṃva taṃ vadhi.
125.
"Muttopi na icchi uḍḍetuṃ, sayaṃ bandhaṃ upāgami;
Sopajja saṃsayaṃ patto, atthaṃ gaṇhāhi mā mukha"nti.
Tattha yanti yaṃ mātugāmasaṅkhātaṃ vatthu paññāvuddhehi ñātaṃ, tesameva pākaṭaṃ, na bālānaṃ.
Mahābhūtāti mahāguṇā mahānisaṃsā.
Udapajjisunti paṭhamakappikakāle itthiliṅgasseva paṭhamaṃ pātubhūtattā paṭhamaṃ nibbattāti attho.
Tyāsūti sumukha tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā ohitā ṭhapitā, kāmaguṇarati ca patiṭṭhitā.
Bījānīti buddhapaccekabuddhaariyasāvakacakkavattiādibījāni tāsu ruhanti.
Yadidanti ye ete sabbepi sattā.
Pajāyareti sabbe tāsaññeva kucchimhi saṃvaddhāti dīpeti.
Nibbideti nibbindeyya.
Pāṇamāsajja pāṇibhīti attano pāṇehipi tāsaṃ pāṇaṃ āsādetvā attano jīvitaṃ cajantopi tā labhitvā ko nibbindeyyāti attho.
Naññoti na añño, sumukha, mayā cittakūṭatale haṃsagaṇamajjhe nisinnena taṃ adisvā "kahaṃ nu sumukho"ti vutte "esa mātugāmaṃ gahetvā kañcanaguhāyaṃ uttamaratiṃ anubhotī"ti vadanti, evaṃ tvameva thīnaṃ atthesu yuñjasi yuttapayutto hosi, na aññoti attho.
Tassa tyajjāti tassa te ajja maraṇabhaye jāte iminā bhītena maraṇabhayena bhīto maññe, ayaṃ mātugāmassa dosadassane nipuṇā mati jāyateti adhippāyenevamāha.
Sabbo hīti yo hi koci.
Saṃsayaṃ pattoti jīvitasaṃsayappatto.
Bhīrūti bhīrū hutvāpi bhayaṃ adhivāseti.
Mahantānoti ye pana paṇḍitā ca honti mahante ca ṭhāne ṭhitā mahantāno, te duyyuje atthe yuñjanti ghaṭenti vāyamanti, tasmā "mā bhāyi, dhīro hohī"ti taṃ ussāhento evamāha.
Āpadanti sāmino āgataṃ āpadaṃ esa sūro paṭibāhati, etadatthāya sūraṃ mantinaṃ icchanti.
Attapariyāyanti attano parittāṇampi ca kātuṃ sakkotīti adhippāyo.
Vikantiṃsūti chindiṃsu.
Idaṃ vuttaṃ hoti – samma sumukha, tvaṃ mayā attano anantare ṭhāne ṭhapito, tasmā yathā ajja rañño sūdā amhe maṃsatthāya na vikantiṃsu, tathā karohi, tādiso hi amhākaṃ pattavaṇṇo.
Taṃ vadhīti svāyaṃ vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷumeva vadhati, tathā mā taṃ vadhi, tañca mañca mā vadhīti adhippāyenevamāha.
Muttopīti yathāsukhaṃ cittakūṭapabbataṃ gacchāti evaṃ luddaputtena mayā saddhiṃ mutto vissajjito samānopi uḍḍituṃ na icchi.
Sayanti rājānaṃ daṭṭhukāmo hutvā sayameva bandhaṃ upagatoti evamidaṃ amhākaṃ bhayaṃ taṃ nissāya āgataṃ.
Sopajjāti sopi ajja jīvitasaṃsayaṃ patto.
Atthaṃ gaṇhāhi mā mukhanti idāni amhākaṃ muñcanakāraṇaṃ gaṇha, yathā muccāma, tathā vāyama, "vātova gandhamādetī"tiādīni vadanto itthigarahatthāya mukhaṃ mā pasārayi.
Evaṃ mahāsatto mātugāmaṃ vaṇṇetvā sumukhaṃ appaṭibhāṇaṃ katvā tassa anattamanabhāvaṃ viditvā idāni naṃ paggaṇhanto gāthamāha –
126.
"So taṃ yogaṃ payuñjassu, yuttaṃ dhammūpasaṃhitaṃ;
Tava pariyāpadānena, mama pāṇesanaṃ carā"ti.
Tattha soti, samma sumukha, so tvaṃ.
Taṃ yoganti yaṃ pubbe "ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhita"nti avacāsi, taṃ idāni payuñjassu.
Tava pariyāpadānenāti tava tena yogena parisuddhena.
"Pariyodātenā"tipi pāṭho, parittāṇenāti attho, tayā katattā tava santakena parittāṇena mama jīvitapariyesanaṃ carāti adhippāyo.
Atha sumukho "ayaṃ ativiya maraṇabhayabhīto mama ñāṇabalaṃ na jānāti, rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi, assāsessāmi tāva na"nti cintetvā gāthamāha –
127.
"Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhitaṃ;
Mama pariyāpadānena, khippaṃ pāsā pamokkhasī"ti.
Tattha pāsāti dukkhapāsato.
Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci aññāsi, kevalaṃ pana te kājenādāya bārāṇasiṃ pāvisi.
Acchariyabbhutajātena añjalinā mahājanena anuggacchamāno so rājadvāraṃ patvā attano āgatabhāvaṃ rañño ārocāpesi.
Tamatthaṃ pakāsento satthā āha –
128.
"So luddo haṃsakājena, rājadvāraṃ upāgami;
Paṭivedetha maṃ rañño, dhataraṭṭhāyamāgato"ti.
Tattha paṭivedetha manti khemako āgatoti evaṃ maṃ rañño nivedetha.
Dhataraṭṭhāyanti ayaṃ dhataraṭṭho āgatoti paṭivedetha.
Dovāriko gantvā paṭivedesi.
Rājā sañjātasomanasso "khippaṃ āgacchatū"ti vatvā amaccagaṇaparivuto samussitasetacchatte rājapallaṅke nisinno khemakaṃ haṃsakājaṃ ādāya mahātalaṃ abhiruḷhaṃ disvā suvaṇṇavaṇṇe haṃse oloketvā "sampuṇṇo me manoratho"ti tassa kattabbakiccaṃ amacce āṇāpesi.
Tamatthaṃ pakāsento satthā āha –
129.
"Te disvā puññasaṅkāse, ubho lakkhaṇasammate;
Khalu saṃyamano rājā, amacce ajjhabhāsatha.
130.
"Detha luddassa vatthāni, annaṃ pānañca bhojanaṃ;
Kāmaṃkaro hiraññassa, yāvanto esa icchatī"ti.
Tattha puññasaṅkāseti attano puññasadise.
Lakkhaṇasammateti seṭṭhasammate abhiññāte.
Khalūti nipāto, tassa "te khalu disvā"ti purimapadena sambandho.
"Dethā"tiādīni rājā pasannākāraṃ karonto āha.
Tattha kāmaṃkaro hiraññassāti hiraññaṃ assa kāmakiriyā atthu.
Yāvantoti yattakaṃ esa icchati, tattakaṃ hiraññamassa dethāti attho.
Evaṃ pasannākāraṃ kāretvā pītisomanassāsamussahito "gacchatha naṃ alaṅkaritvā ānethā"ti āha.
Atha naṃ amaccā rājanivesanā otāretvā kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā rañño dassesuṃ.
Athassa rājā saṃvacchare satasahassuṭṭhānake dvādasa gāme ājaññayuttaṃ rathaṃ alaṅkatamahāgehañcāti mahantaṃ yasaṃ dāpesi.
So mahantaṃ yasaṃ labhitvā attano kammaṃ pakāsetuṃ "na te, deva, mayā yo vā so vā haṃso ānīto, ayaṃ pana navutiyā haṃsasahassānaṃ rājā dhataraṭṭho nāma, ayaṃ senāpati sumukho nāmā"ti āha.
Atha naṃ rājā "kathaṃ te, samma, ete gahitā"ti pucchi.
Tamatthaṃ pakāsento satthā āha –
131.
"Disvā luddaṃ pasannattaṃ, kāsirājā tadabravi;
Yadyāyaṃ samma khemaka, puṇṇā haṃsehi tiṭṭhati.
132.
"Kathaṃ rucimajjhagataṃ, pāsahattho upāgami;
Okiṇṇaṃ ñātisaṅghehi, nimmajjhimaṃ kathaṃ gahī"ti.
Tattha pasannattanti pasannabhāvaṃ somanassappattaṃ.
Yadyāyanti, samma khemaka, yadi ayaṃ amhākaṃ pokkharaṇī navutihaṃsasahassehi puṇṇā tiṭṭhati.
Kathaṃ rucimajjhagatanti evaṃ sante tvaṃ tesaṃ rucīnaṃ piyadassanānaṃ haṃsānaṃ majjhagataṃ etaṃ ñātisaṅghehi okiṇṇaṃ.
Nimmajjhimanti neva majjhimaṃ neva kaniṭṭhaṃ uttamaṃ haṃsarājānaṃ kathaṃ pāsahattho upāgami kathaṃ gaṇhīti.
So tassa kathento āha –
133.
"Ajja me sattamā ratti, adanāni upāsato;
Padametassa anvesaṃ, appamatto ghaṭassito.
134.
"Athassa padamaddakkhiṃ, carato adanesanaṃ;
Tatthāhaṃ odahiṃ pāsaṃ, evaṃ taṃ dijamaggahi"nti.
Tattha adanānīti ādānāni, gocaraggahaṇaṭṭhānānīti attho, ayameva vā pāṭho.
Upāsatoti upagacchantassa.
Padanti gocarabhūmiyaṃ akkantapadaṃ.
Ghaṭassitoti cāṭipañjare nissito hutvā.
Athassāti atha chaṭṭhe divase etassa adanesanaṃ carantassa padaṃ addakkhiṃ.
Evaṃ tanti evaṃ taṃ dijaṃ aggahinti sabbaṃ gahitopāyaṃ ācikkhi.
Taṃ sutvā rājā "ayaṃ dvāre ṭhatvā paṭivedentopi dhataraṭṭhassevāgamanaṃ paṭivedesi, idānipi etaṃ ekameva gaṇhinti vadati, kiṃ nu kho ettha kāraṇa"nti cintetvā gāthamāha –
135.
"Ludda dve ime sakuṇā, atha ekoti bhāsasi;
Cittaṃ nu te vipariyattaṃ, adu kiṃ nu jigīsasī"ti.
Tattha vipariyattanti vipallatthaṃ.
Adu kiṃ nu jigīsasīti udāhu kiṃ nu cintesi, kiṃ itaraṃ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.
Tato luddo "na me, deva, cittaṃ vipallatthaṃ, nāpi ahaṃ itaraṃ aññassa dātukāmo, apica kho pana mayā ohite pāse ekova baddho"ti āvi karonto āha –
136.
"Yassa lohitakā tālā, tapanīyanibhā subhā;
Uraṃ saṃhacca tiṭṭhanti, so me bandhaṃ upāgami.
137.
"Athāyaṃ bhassaro pakkhī, abaddho baddhamāturaṃ;
Ariyaṃ bruvāno aṭṭhāsi, cajanto mānusiṃ gira"nti.
Tattha lohitakāti rattavaṇṇā.
Lātāti rājiyo.
Uraṃ saṃhaccāti uraṃ āhacca.
Idaṃ vuttaṃ hoti – mahārāja, yassetā rattasuvaṇṇasappaṭibhāgā tisso lohitakā rājiyo gīvaṃ parikkhipitvā uraṃ āhacca tiṭṭhanti, so ekova mama pāse bandhaṃ upāgatoti.
Bhassaroti parisuddho pabhāsampanno.
Āturanti gilānaṃ dukkhitaṃ aṭṭhāsīti.
Atha dhataraṭṭhassa baddhabhāvaṃ ñatvā nivattitvā etaṃ samassāsetvā mamāgamanakāle ca paccuggamanaṃ katvā ākāseyeva mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya dhataraṭṭhassa guṇaṃ kathento aṭṭhāsi, mama hadayaṃ mudukaṃ katvā puna etasseva purato aṭṭhāsi.
Athāhaṃ, deva, sumukhassa subhāsitaṃ sutvā pasannacitto dhataraṭṭhaṃ vissajjesiṃ, iti dhataraṭṭhassa pāsato mokkho, ime haṃse ādāya mama idhāgamanañca sumukheneva katanti.
Evaṃ so sumukhassa guṇakathaṃ kathesi.
Taṃ sutvā rājā sumukhassa dhammakathaṃ sotukāmo ahosi.
Luddaputtassa sakkāraṃ karontasseva sūriyo atthaṅgato, dīpā pajjalitā, bahū khattiyādayo sannipatitā, khemā devīpi vividhanāṭakaparivārā rañño dakkhiṇapasse nisīdi.
Tasmiṃ khaṇe rājā sumukhaṃ kathāpetukāmo gāthamāha –
138.
"Atha kiṃ dāni sumukha, hanuṃ saṃhacca tiṭṭhasi;
Adu me parisaṃ patto, bhayā bhīto na bhāsasī"ti.
Tattha hanuṃ saṃhaccāti madhurakatho kira tvaṃ, atha kasmā idāni mukhaṃ pidhāya tiṭṭhasi.
Adūti kacci.
Bhayā bhītoti parisasārajjabhayena bhīto hutvā.
Taṃ sutvā sumukho abhītabhāvaṃ dassento gāthamāha –
139.
"Nāhaṃ kāsipati bhīto, ogayha parisaṃ tava;
Nāhaṃ bhayā na bhāsissaṃ, vākyaṃ atthasmiṃ tādise"ti.
Tattha tādiseti apica kho pana tathārūpe atthe uppanne vākyaṃ bhāsissāmīti vacanokāsaṃ olokento nisinnomhīti attho.
Taṃ sutvā rājā tassa kathaṃ vaḍḍhetukāmatāya parihāsaṃ karonto āha –
140.
"Na te abhisaraṃ passe, na rathe napi pattike;
Nāssa cammaṃva kīṭaṃ vā, vammite ca dhanuggahe.
141.
"Na hiraññaṃ suvaṇṇaṃ vā, nagaraṃ vā sumāpitaṃ;
Okiṇṇaparikhaṃ duggaṃ, daḷhamaṭṭālakoṭṭhakaṃ;
Yattha paviṭṭho sumukha, bhāyitabbaṃ na bhāyasī"ti.
Tattha abhisaranti rakkhaṇatthāya parivāretvā ṭhitaṃ āvudhahatthaṃ parisaṃ te na passāmi.
Nāssāti ettha assāti nipātamattaṃ.
Cammanti saraparittāṇacammaṃ.
Kīṭanti kīṭaṃ cāṭikapālādi vuccati.
Cāṭikapālahatthāpi te santike natthīti dīpeti.
Vammiteti cammasannaddhe.
Na hiraññanti yaṃ nissāya na bhāyasi, taṃ hiraññampi te na passāmi.
Evaṃ raññā "kiṃ te abhāyanakāraṇa"nti vutte taṃ kathento āha –
142.
"Na me abhisarenattho, nagarena dhanena vā;
Apathena pathaṃ yāma, antalikkhecarā mayaṃ.
143.
"Sutā ca paṇḍitā tyamhā, nipuṇā catthacintakā;
Bhāsematthavatiṃ vācaṃ, sacce cassa patiṭṭhito.
144.
"Kiñca tuyhaṃ asaccassa, anariyassa karissati;
Musāvādissa luddassa, bhaṇitampi subhāsita"nti.
Tattha abhisarenāti ārakkhaparivārena.
Atthoti etena mama kiccaṃ natthi.
Kasmā?
Yasmā apathena tumhādisānaṃ amaggena pathaṃ māpetvā yāma, ākāsacārino mayanti.
Paṇḍitā tyamhāti paṇḍitāti tayā sutāmhā, teneva kāraṇena amhākaṃ santikā dhammaṃ sotukāmo kira no gāhāpesi.
Sacce cassāti sace pana tvaṃ sacce patiṭṭhito assa, atthavatiṃ kāraṇanissitaṃ vācaṃ bhāseyyāma.
Asaccassāti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa dantasūci viya kiṃ karissati.
Taṃ sutvā rājā "kasmā maṃ musāvādī anariyoti vadasi, kiṃ mayā kata"nti āha.
Atha naṃ sumukho "tena hi, mahārāja, suṇāhī"ti vatvā āha –
145.
"Taṃ brāhmaṇānaṃ vacanā, imaṃ khemamakārayi;
Abhayañca tayā ghuṭṭhaṃ, imāyo dasadhā disā.
146.
"Ogayha te pokkharaṇiṃ, vippasannodakaṃ suciṃ;
Pahūtaṃ cādanaṃ tattha, ahiṃsā cettha pakkhinaṃ.
147.
"Idaṃ sutvāna nigghosaṃ, āgatamha tavantike;
Te te baddhasma pāsena, etaṃ te bhāsitaṃ musā.
148.
"Musāvādaṃ purakkhatvā, icchālobhañca pāpakaṃ;
Ubhosandhimatikkamma, asātaṃ upapajjatī"ti.
Tattha tanti tvaṃ.
Khemanti evaṃnāmikaṃ pokkharaṇiṃ.
Ghuṭṭhanti catūsu kaṇṇesu ṭhatvā ghosāpitaṃ.
Dasadhāti imāsu dasadhā ṭhitāsu disāsu tayā abhayaṃ ghuṭṭhaṃ.
Ogayhāti ogāhetvā āgatānaṃ santikā.
Pahūtaṃ cādananti pahūtañca padumapupphasāliādikaṃ adanaṃ.
Idaṃ sutvānāti tesaṃ taṃ pokkharaṇiṃ ogāhetvā āgatānaṃ santikā idaṃ abhayaṃ sutvā tavantike tava samīpe tayā kāritapokkharaṇiṃ āgatāmhāti attho.
Te teti te mayaṃ tava pāsena baddhā.
Purakkhatvāti purato katvā.
Icchālobhanti icchāsaṅkhātaṃ pāpakaṃ lobhaṃ.
Ubhosandhinti ubhayaṃ devaloke ca manussaloke ca paṭisandhiṃ ime pāpadhamme purato katvā caranto puggalo sugatipaṭisandhiṃ atikkamitvā asātaṃ nirayaṃ upapajjatīti.
Evaṃ parisamajjheyeva rājānaṃ lajjāpesi.
Atha naṃ rājā "nāhaṃ, sumukha, tumhe māretvā maṃsaṃ khāditukāmo gaṇhāpesiṃ, paṇḍitabhāvaṃ pana vo sutvā subhāsitaṃ sotukāmo gaṇhāpesi"nti pakāsento āha –
149.
"Nāparajjhāma sumukha, napi lobhāva maggahiṃ;
Sutā ca paṇḍitātyattha, nipuṇā atthacintakā.
150.
"Appevatthavatiṃ vācaṃ, byāhareyyuṃ idhāgatā;
Tathā taṃ samma nesādo, vutto sumukha maggahī"ti.
Tattha nāparajjhāmāti mārento aparajjhati nāma, mayaṃ na mārema.
Lobhāva maggahinti maṃsaṃ khāditukāmo hutvā lobhāva tumhe nāhaṃ aggahiṃ.
Paṇḍitātyatthāti paṇḍitāti sutā attha.
Atthacintakāti paṭicchannānaṃ atthānaṃ cintakā.
Atthavatinti kāraṇanissitaṃ.
Tathāti tena kāraṇena.
Vuttoti mayā vutto hutvā.
Sumukha, maggahīti, sumukhāti ālapati, ma-kāro padasandhikaro.
Aggahīti dhammaṃ desetuṃ tumhe gaṇhi.
Taṃ sutvā sumukho "subhāsitaṃ sotukāmena ayuttaṃ te kataṃ, mahārājā"ti vatvā āha –
151.
"Neva bhītā kāsipati, upanītasmiṃ jīvite;
Bhāsematthavatiṃ vācaṃ, sampattā kālapariyāyaṃ.
152.
"Yo migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;
Sutena vā sutaṃ kiṇyā, kiṃ anariyataraṃ tato.
153.
"Yo cāriyarudaṃ bhāse, anariyadhammavassito;
Ubho so dhaṃsate lokā, idha ceva parattha ca.
154.
"Na majjetha yasaṃ patto, na byādhe pattasaṃsayaṃ;
Vāyametheva kiccesu, saṃvare vivarāni ca.
155.
"Ye vuddhā abbhatikkantā, sampattā kālapariyāyaṃ;
Idha dhammaṃ caritvāna, evaṃte tidivaṃ gatā.
156.
"Idaṃ sutvā kāsipati, dhammamattani pālaya;
Dhataraṭṭhañca muñcāhi, haṃsānaṃ pavaruttama"nti.
Tattha upanītasminti maraṇasantikaṃ upanīte.
Kālapariyāyanti maraṇakālavāraṃ sampattā samānā na bhāsissāma.
Na hi dhammakathikaṃ bandhitvā maraṇabhayena tajjetvā dhammaṃ suṇanti, ayuttaṃ te katanti.
Migenāti suṭṭhu sikkhāpitena dīpakamigena.
Hantīti hanati.
Pakkhināti dīpakapakkhinā.
Sutenāti khemaṃ nibbhayanti vissutena dīpakamigapakkhisadisena padumasarena.
Sutanti "paṇḍito citrakathī"ti evaṃ sutaṃ dhammakathikaṃ.
Kiṇyāti "dhammaṃ sossāmī"ti pāsabandhanena yo kiṇeyya hiṃseyya bādheyya.
Tatoti tesaṃ kiriyato uttari aññaṃ anariyataraṃ nāma kimatthi.
Ariyarudanti mukhena ariyavacanaṃ sundaravacanaṃ bhāsati.
Anariyadhammavassitoti kammena anariyadhammaṃ avassito.
Ubhoti devalokā ca manussalokā cāti ubhayamhā.
Idha cevāti idha uppannopi parattha uppannopi evarūpo dvīhi sugatilokehi dhaṃsitvā nirayameva upapajjati.
Pattasaṃsayanti jīvitasaṃsayamāpannampi dukkhaṃ patvā na kilameyya.
Saṃvare vivarāni cāti attano chiddāni dvārāni saṃvareyya pidaheyya.
Vuddhāti guṇavuddhā paṇḍitā.
Abbhatikkantāti imaṃ manussalokaṃ atikkantā.
Kālapariyāyanti maraṇakālapariyāyaṃ pattā hutvā.
Evaṃteti evaṃ ete.
Idanti idaṃ mayā vuttaṃ atthanissitaṃ vacanaṃ.
Dhammanti paveṇiyadhammampi sucaritadhammampi.
Taṃ sutvā rājā āha –
157.
"Āharantudakaṃ pajjaṃ, āsanañca mahārahaṃ;
Pañjarato pamokkhāmi, dhataraṭṭhaṃ yasassinaṃ.
158.
"Tañca senāpatiṃ dhīraṃ, nipuṇaṃ atthacintakaṃ;
Yo sukhe sukhito rañño, dukkhite hoti dukkhito.
159.
"Ediso kho arahati, piṇḍamasnātu bhattuno;
Yathāyaṃ sumukho rañño, pāṇasādhāraṇo sakhā"ti.
Tattha udakanti pādadhovanaṃ.
Pajjanti pādabbhañjanaṃ.
Sukheti sukhamhi sati.
Rañño vacanaṃ sutvā tesaṃ āsanāni āharitvā tattha nisinnānaṃ gandhodakena pāde dhovitvā satapākena telena abbhañjiṃsu.
Tamatthaṃ pakāsento satthā āha –
160.
"Pīṭhañca sabbasovaṇṇaṃ, aṭṭhapādaṃ manoramaṃ;
Maṭṭhaṃ kāsikamatthannaṃ, dhataraṭṭho upāvisi.
161.
"Kocchañca sabbasovaṇṇaṃ, veyyagghaparisibbitaṃ;
Sumukho ajjhupāvekkhi, dhataraṭṭhassanantarā.
162.
"Tesaṃ kañcanapattahi, puthū ādāya kāsiyo;
Haṃsānaṃ abhihāresu, aggarañño pavāsita"nti.
Tattha maṭṭhanti karaṇapariniṭṭhitaṃ.
Kāsikamatthannanti kāsikavatthena atthataṃ.
Kocchanti majjhe saṃkhittaṃ.
Veyyagghaparisibbitanti byagghacammaparisibbitaṃ maṅgaladivase aggamahesiyā nisinnapīṭhaṃ.
Kañcanapattehīti suvaṇṇabhājanehi.
Puthūti bahū janā.
Kāsiyoti kāsiraṭṭhavāsino.
Abhihāresunti upanāmesuṃ.
Aggarañño pavāsitanti aṭṭhasatapalasuvaṇṇapātiparikkhittaṃ haṃsarañño paṇṇākāratthāya kāsiraññā pesitaṃ nānaggarasabhojanaṃ.
Evaṃ upanīte pana tasmiṃ kāsirājā tesaṃ sampaggahatthaṃ sayaṃ suvaṇṇapātiṃ gahetvā upanāmesi.
Te tato madhulāje khāditvā madhurodakañca piviṃsu.
Atha mahāsatto rañño abhihārañca pasādañca disvā paṭisanthāramakāsi.
Tamatthaṃ pakāsento satthā āha –
163.
"Disvā abhihaṭaṃ aggaṃ, kāsirājena pesitaṃ;
Kusalo khattadhammānaṃ, tato pucchi anantarā.
164.
"Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;
Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.
165.
"Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;
Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.
166.
"Kacci bhoto amaccesu, doso koci na vijjati;
Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.
167.
"Athopi me amaccesu, doso koci na vijjati;
Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.
168.
"Kacci te sādisī bhariyā, assavā piyabhāṇinī;
Puttarūpayasūpetā, tava chandavasānugā.
169.
"Atho me sādisī bhariyā, assavā piyabhāṇinī;
Puttarūpayasūpetā, mama chandavasānugā.
170.
"Kacci raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;
Asāhasena dhammena, samena manusāsasi.
171.
"Atho raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;
Asāhasena dhammena, samena manusāsahaṃ.
172.
"Kacci santo apacitā, asanto parivajjitā;
No ce dhammaṃ niraṃkatvā, adhammamanuvattasi.
173.
"Santo ca me apacitā, asanto parivajjitā;
Dhammamevānuvattāmi, adhammo me niraṃkato.
174.
"Kacci nānāgataṃ dīghaṃ, samavekkhasi khattiya;
Kaccimatto madanīye, paralokaṃ na santasi.
175.
"Nāhaṃ anāgataṃ dīghaṃ, samavekkhāmi pakkhima; I mark the span of life, O bird, how quickly it is sped,
Ṭhito dasasu dhammesu, paralokaṃ na santase. And, standing fast in virtues ten, the next world never dread.
176.
"Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ; Almsgiving, justice, penitence, meek spirit, temper mild, Дарение, нравственность, отрешение, честность, мягкость, аскетизм
Akkodhaṃ avihiṃsañca, khantiñca avirodhanaṃ. Peace, mercy, patience, charity, with morals undefiled— отсутствие гнева, ненасилие, терпение и не препятствование.
177.
"Iccete kusale dhamme, ṭhite passāmi attani;
Tato me jāyate pīti, sāmanassañcanappakaṃ.
178.
"Sumukho ca acintetvā, visajji pharusaṃ giraṃ;
Bhāvadosamanaññāya, asmākāyaṃ vihaṅgamo.
179.
"So kuddho pharusaṃ vācaṃ, nicchāresi ayoniso;
Yānasmesu na vijjanti, nayidaṃ paññavatāmivā"ti.
Tattha disvāti taṃ bahuṃ aggapānabhojanaṃ disvā.
Pesitanti āharāpetvā upanītaṃ.
Khattadhammānanti paṭhamakāraṇesu paṭisanthāradhammānaṃ.
Tato pucchi anantarāti tasmiṃ kāle "kacci nu, bhoto"ti anupaṭipāṭiyā pucchi.
Tā panetā cha gāthā heṭṭhā vuttatthāyeva.
Anuppīḷanti kacci raṭṭhavāsino yante ucchuṃ viya na pīḷesīti pucchati.
Akutociupaddavanti kutoci anupaddavaṃ.
Dhammena samena manusāsasīti kacci tava raṭṭhaṃ dhammena samena anusāsasi.
Santoti sīlādiguṇasaṃyuttā sappurisā.
Niraṃkatvāti chaḍḍetvā.
Nānāgataṃ dīghanti anāgataṃ attano jīvitapavattiṃ "kacci dīgha"nti na samavekkhasi, āyusaṅkhārānaṃ parittabhāvaṃ jānāsīti pucchati.
Madanīyeti madārahe rūpādiārammaṇe.
Na santasīti na bhāyasi.
Idaṃ vuttaṃ hoti – kacci rūpādīsu kāmaguṇesu amatto appamatto hutvā dānādīnaṃ kusalānaṃ katattā paralokaṃ na bhāyasīti.
Dasasūti dasasu rājadhammesu. "В десяти" в десяти правилах [хорошего] правителя.
Dānādīsu dasavatthukā cetanā dānaṃ, pañcasīladasasīlāni sīlaṃ, deyyadhammacāgo pariccāgo, ujubhāvo ajjavaṃ, mudubhāvo maddavaṃ, uposathakammaṃ tapo, mettāpubbabhāgo akkodho, karuṇāpubbabhāgo avihiṃsā, adhivāsanā khanti, avirodho avirodhanaṃ. В дарении и прочем: дарение, опирающееся на 10 намерений, нравственность - (соблюдение) пяти и десяти правил, отрешение - дарение от щедрости, честность - прямота, мягкость - податливость, аскетизм - соблюдение дня особых предписаний, отсутствие гнева - предшествующее дружелюбие, ненасилие - предшествующее сострадание, терпение - выносливость, не препятствование - отсутствие сопротивления.
Acintetvāti mama imaṃ guṇasampattiṃ acintetvā.
Bhāvadosanti cittadosaṃ.
Anaññāyāti ajānitvā.
Asmākañhi cittadoso nāma natthi, yamesa jāneyya, taṃ ajānitvāva pharusaṃ kakkhaḷaṃ giraṃ vissajjesi.
Ayonisoti anupāyena.
Yānasmesūti yāni vajjāni amhesu na vijjanti, tāni vadati.
Nayidanti tasmāssa idaṃ vacanaṃ paññavataṃ iva na hoti, tenesa mama na paṇḍito viya upaṭṭhāti.
Taṃ sutvā sumukho "mayā guṇasampannova rājā apasādito, so me kuddho, khamāpessāmi na"nti cintetvā āha –
180.
"Atthi me taṃ atisāraṃ, vegena manujādhipa;
Dhataraṭṭhe ca baddhasmiṃ, dukkhaṃ me vipulaṃ ahu.
181.
"Tvaṃ no pitāva puttānaṃ, bhūtānaṃ dharaṇīriva;
Asmākaṃ adhipannānaṃ, khamassu rājakuñjarā"ti.
Tattha atisāranti pakkhalitaṃ.
Vegenāti ahaṃ etaṃ kathaṃ kathento vegena sahasā kathesiṃ.
Dukkhanti cetasikaṃ dukkhaṃ mama vipulaṃ ahosi, tasmā kodhavasena yaṃ mayā vuttaṃ, taṃ me khamatha, mahārājāti.
Puttānanti tvaṃ amhākaṃ puttānaṃ pitā viya.
Dharaṇīrivāti pāṇabhūtānaṃ patiṭṭhā pathavī viya tvaṃ amhākaṃ avassayo.
Adhipannānanti dosena aparādhena ajjhotthaṭānaṃ khamassūti idaṃ so āsanā oruyha pakkhehi añjaliṃ katvā āha.
Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā accayadesanaṃ paṭiggaṇhanto āha –
182.
"Etaṃ te anumodāma, yaṃ bhāvaṃ na nigūhasi;
Khilaṃ pabhindasi pakkhi, ujukosi vihaṅgamā"ti.
Tattha anumodāmāti etaṃ te dosaṃ khamāma.
Yanti yasmā tvaṃ attano cittapaṭicchannabhāvaṃ na nigūhasi.
Khilanti cittakhilaṃ cittakhāṇukaṃ.
Idañca pana vatvā rājā mahāsattassa dhammakathāya sumukhassa ca ujubhāve pasīditvā "pasannena nāma pasannākāro kātabbo"ti ubhinnampi tesaṃ attano rajjasiriṃ niyyādento āha –
183.
"Yaṃ kiñci ratanaṃ atthi, kāsirājanivesane;
Rajataṃ jātarūpañca, muttā veḷuriyā bahū.
184.
"Maṇayo saṅkhamuttā ca, vatthakaṃ haricandanaṃ;
Ajinaṃ dantabhaṇḍañca, lohaṃ kāḷāyasaṃ bahuṃ;
Etaṃ dadāmi vo vittaṃ, issaraṃ vissajāmi vo"ti.
Tattha muttāti viddhāviddhamuttā.
Maṇayoti maṇibhaṇḍakāni.
Saṅkhamuttā cāti dakkhiṇāvaṭṭasaṅkharatanañca āmalakavaṭṭamuttaratanañca.
Vatthakanti sukhumakāsikavatthāni.
Ajinanti ajinamigacammaṃ.
Lohaṃ kāḷāyasanti tambalohañca kāḷalohañca.
Issaranti kañcanamālena setacchattena saddhiṃ dvādasayojanike bārāṇasinagare rajjaṃ.
Evañca pana vatvā ubhopi te setacchattena pūjetvā rajjaṃ paṭicchāpesi.
Atha mahāsatto raññā saddhiṃ sallapanto āha –
185.
"Addhā apacitā tyamhā, sakkatā ca rathesabha;
Dhammesu vattamānānaṃ, tvaṃ no ācariyo bhava.
186.
"Ācariya manuññātā, tayā anumatā mayaṃ;
Taṃ padakkhiṇato katvā, ñātiṃ passemurindamā"ti.
Tattha dhammesūti kusalakammapathadhammesu.
Ācariyoti tvaṃ amhehi byattataro, tasmā no ācariyo hoti, apica dasannaṃ rājadhammānaṃ kathitattā sumukhassa dosaṃ dassetvā accayapaṭiggahaṇassa katattāpi tvaṃ amhākaṃ ācariyova, tasmā idānipi no ācārasikkhāpanena ācariyo bhavāti āha.
Passemurindamāti passemu arindama.
So tesaṃ gamanaṃ anujāni, bodhisattassapi dhammaṃ kathentasseva aruṇaṃ uṭṭhahi.
Tamatthaṃ pakāsento satthā āha –
187.
"Sabbarattiṃ cintayitvā, mantayitvā yathākathaṃ;
Kāsirājā anuññāsi, haṃsānaṃ pavaruttama"nti.
Tattha yathākathanti yaṃkiñci atthaṃ tehi saddhiṃ cintetabbaṃ mantetabbañca, sabbaṃ taṃ cintetvā ca mantetvā cāti attho.
Anuññāsīti gacchathāti anuññāsi.
Evaṃ tena anuññāto bodhisatto rājānaṃ "appamatto dhammena rajjaṃ kārehī"ti ovaditvā pañcasu sīlesu patiṭṭhāpesi.
Rājā tesaṃ kañcanabhājanehi madhulājañca madhurodakañca upanāmetvā niṭṭhitāhārakicce gandhamālādīhi pūjetvā bodhisattaṃ suvaṇṇacaṅkoṭakena sayaṃ ukkhipi, khemā devī sumukhaṃ ukkhipi.
Atha ne sīhapañjaraṃ ugghāṭetvā sūriyuggamanavelāya "gacchatha sāmino"ti vissajjesuṃ.
Tamatthaṃ pakāsento satthā āha –
188.
"Tato ratyā vivasāne, sūriyuggamanaṃ pati;
Pekkhato kāsirājassa, bhavanā te vigāhisu"nti.
Tattha vigāhisunti ākāsaṃ pakkhandiṃsu.
Tesu mahāsatto suvaṇṇacaṅkoṭakato uppatitvā ākāse ṭhatvā "mā cindayi, mahārāja, appamatto amhākaṃ ovāde vatteyyāsī"ti rājānaṃ samassāsetvā sumukhaṃ ādāya cittakūṭameva gato.
Tānipi kho navuti haṃsasahassāni kañcanaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuṃ.
Te ñātigaṇaparivutā cittakūṭatalaṃ pavisiṃsu.
Tamatthaṃ pakāsento satthā āha –
189.
"Te aroge anuppatte, disvāna parame dije;
Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.
190.
"Te patītā pamuttena, bhattunā bhattugāravā;
Samantā parikiriṃsu, aṇḍajā laddhapaccayā"ti.
Evaṃ parivāretvā ca pana te haṃsā "kathaṃ muttosi, mahārājā"ti pucchiṃsu.
Mahāsatto sumukhaṃ nissāya muttabhāvaṃ saṃyamarājaluddaputtehi katakammañca kathesi.
Taṃ sutvā tuṭṭhā haṃsagaṇā "sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū"ti āhaṃsu.
Tamatthaṃ pakāsento satthā āha –
191.
"Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;
Haṃsā yathā dhataraṭṭhā, ñātisaṅghamupāgamu"nti.
Taṃ cūḷahaṃsajātake vuttatthameva.
Satthā imaṃ dhammadesanaṃ āharitvā "na, bhikkhave, idāneva, pubbepi ānando mamatthāya attano jīvitaṃ pariccajī"ti vatvā jātakaṃ samodhānesi "tadā luddaputto channo ahosi, khemā devī, khemā bhikkhunī, rājā sāriputto, sumukho ānando, sesaparisā buddhaparisā, dhataraṭṭhahaṃsarājā pana ahameva ahosi"nti.
Mahāhaṃsajātakavaṇṇanā dutiyā.
<< Назад Комментарий к джатакам Далее >>