Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Патисамбхида магга >> 2. Yuganaddhavaggo >> 4. Дружелюбие
2. Yuganaddhavaggo
Отображение колонок



4. Дружелюбие Палийский оригинал

пали Комментарии
22.Sāvatthinidānaṃ.
"Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā.
Katame ekādasa?
Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṅkaroti, uttari [uttariṃ (syā. pī.) a. ni. 11.15 passitabbā] appaṭivijjhanto brahmalokūpago hoti.
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya – ime ekādasānisaṃsā pāṭikaṅkhā".
Atthi anodhiso pharaṇā mettācetovimutti, atthi odhiso pharaṇā mettācetovimutti, atthi disāpharaṇā mettācetovimutti.
Katihākārehi anodhiso pharaṇā mettācetovimutti, katihākārehi odhiso pharaṇā mettācetovimutti, katihākārehi disāpharaṇā mettācetovimutti?
Pañcahākārehi anodhiso pharaṇā mettācetovimutti, sattahākārehi odhiso pharaṇā mettācetovimutti, dasahākārehi disāpharaṇā mettācetovimutti.
Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti?
Sabbe sattā averā abyāpajjā [abyāpajjhā (syā.)] anīghā sukhī attānaṃ pariharantu.
Sabbe pāṇā - pe - sabbe bhūtā - pe - sabbe puggalā - pe - sabbe attabhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantūti.
Imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti.
Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti?
Sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu.
Sabbe purisā - pe - sabbe ariyā - pe - sabbe anariyā - pe - sabbe devā - pe - sabbe manussā - pe - sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantūti.
Imehi sattahākārehi odhiso pharaṇā mettācetovimutti.
Katamehi dasahākārehi disāpharaṇā mettācetovimutti?
Sabbe puratthimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu.
Sabbe pacchimāya disāya sattā - pe - sabbe uttarāya disāya sattā - pe - sabbe dakkhiṇāya disāya sattā - pe - sabbe puratthimāya anudisāya sattā - pe - sabbe pacchimāya anudisāya sattā - pe - sabbe uttarāya anudisāya sattā - pe - sabbe dakkhiṇāya anudisāya sattā - pe - sabbe heṭṭhimāya disāya sattā - pe - sabbe uparimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu.
Sabbe puratthimāya disāya pāṇā - pe - bhūtā… puggalā… attabhāvapariyāpannā… sabbā itthiyo… sabbe purisā… sabbe ariyā… sabbe anariyā… sabbe devā… sabbe manussā… sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu.
Sabbe pacchimāya disāya vinipātikā - pe - sabbe uttarāya disāya vinipātikā… sabbe dakkhiṇāya disāya vinipātikā… sabbe puratthimāya anudisāya vinipātikā… sabbe pacchimāya anudisāya vinipātikā… sabbe uttarāya anudisāya vinipātikā… sabbe dakkhiṇāya anudisāya vinipātikā… sabbe heṭṭhimāya disāya vinipātikā… sabbe uparimāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantūti.
Imehi dasahākārehi disāpharaṇā mettācetovimutti.

1. Indriyavāro Таблица Палийский оригинал

23.Sabbesaṃ sattānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe satte mettāyatīti – mettā.
Taṃ dhammaṃ cetayatīti – ceto.
Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti.
Mettā ca ceto ca vimutti cāti – mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati.
Saddhindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti.
Vīriyindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti.
Satindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – cittaṃ samādahati.
Samādhindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – paññāya pajānāti.
Paññindriyaparibhāvitā hoti mettācetovimutti.
Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti.
Imehi pañcahi indriyehi mettācetovimutti āsevīyati.
Imāni pañcindriyāni mettāya cetovimuttiyā bhāvanā honti.
Imehi pañcahi indriyehi mettācetovimutti bhāvīyati.
Imāni pañcindriyāni mettāya cetovimuttiyā bahulīkatā honti.
Imehi pañcahi indriyehi mettācetovimutti bahulīkarīyati.
Imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti.
Imehi pañcahi indriyehi mettācetovimutti svālaṅkatā hoti.
Imāni pañcindriyāni mettāya cetovimuttiyā parikkhārā honti.
Imehi pañcahi indriyehi mettācetovimutti suparikkhatā hoti.
Imāni pañcindriyāni mettāya cetovimuttiyā parivārā honti.
Imehi pañcahi indriyehi mettācetovimutti suparivutā hoti.
Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā [saṃsīdanā (ka. sī. aṭṭha.)] honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti jotenti patāpenti.

2. Balavāro Таблица Палийский оригинал

24.Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – assaddhiye na kampati.
Saddhābalaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – kosajje na kampati.
Vīriyabalaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – pamāde na kampati.
Satibalaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – uddhacce na kampati.
Samādhibalaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – avijjāya na kampati.
Paññābalaparibhāvitā hoti mettācetovimutti.
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti.
Imehi pañcahi balehi mettācetovimutti āsevīyati.
Imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti.
Imehi pañcahi balehi mettācetovimutti bhāvīyati.
Imāni pañca balāni mettāya cetovimuttiyā bahulīkatā honti.
Imehi pañcahi balehi mettācetovimutti bahulīkarīyati.
Imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti.
Imehi pañcahi balehi mettācetovimutti svālaṅkatā hoti.
Imāni pañca balāni mettāya cetovimuttiyā parikkhārā honti.
Imehi pañcahi balehi mettācetovimutti suparikkhatā hoti.
Imāni pañca balāni mettāya cetovimuttiyā parivārā honti.
Imehi pañcahi balehi mettācetovimutti suparivutā hoti.
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti nibbattenti jotenti patāpenti.

3. Bojjhaṅgavāro Таблица Палийский оригинал

25.Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti.
Satisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – paññāya pavicināti.
Dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti.
Vīriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – pariḷāhaṃ paṭippassambheti.
Pītisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – duṭṭhullaṃ paṭippassambheti.
Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – cittaṃ samādahati.
Samādhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – ñāṇena kilese paṭisaṅkhāti.
Upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati.
Ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti bhāvīyati.
Ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkatā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti bahulīkarīyati.
Ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti svālaṅkatā hoti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti suparikkhatā hoti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti suparivutā hoti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti jotenti patāpenti.

4. Maggaṅgavāro Таблица Палийский оригинал

26.Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā passati.
Sammādiṭṭhiparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā abhiniropeti.
Sammāsaṅkappaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā pariggaṇhāti.
Sammāvācāparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā samuṭṭhāpeti.
Sammākammantaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā vodāpeti.
Sammāājīvaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā paggaṇhāti.
Sammāvāyāmaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā upaṭṭhāpeti.
Sammāsatiparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā samādahati.
Sammāsamādhiparibhāvitā hoti mettācetovimutti.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti āsevīyati.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti bhāvīyati.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkatā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti bahulīkarīyati.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti svālaṅkatā honti.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti suparikkhatā hoti.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti suparivutā hoti.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti nibbattenti jotenti patāpenti.
27.Sabbesaṃ pāṇānaṃ - pe - sabbesaṃ bhūtānaṃ… sabbesaṃ puggalānaṃ… sabbesaṃ attabhāvapariyāpannānaṃ… sabbāsaṃ itthīnaṃ… sabbesaṃ purisānaṃ… sabbesaṃ ariyānaṃ… sabbesaṃ anariyānaṃ… sabbesaṃ devānaṃ… sabbesaṃ manussānaṃ… sabbesaṃ vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti – mettā.
Taṃ dhammaṃ cetayatīti – ceto.
Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti.
Mettā ca ceto ca vimutti cāti – mettācetovimutti.
Sabbe vinipātikā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati.
Saddhindriyaparibhāvitā hoti mettācetovimutti - pe - nibbattenti jotenti patāpenti.
Sabbesaṃ puratthimāya disāya sattānaṃ - pe - sabbesaṃ pacchimāya disāya sattānaṃ… sabbesaṃ uttarāya disāya sattānaṃ… sabbesaṃ dakkhiṇāya disāya sattānaṃ… sabbesaṃ puratthimāya anudisāya sattānaṃ… sabbesaṃ pacchimāya anudisāya sattānaṃ… sabbesaṃ uttarāya anudisāya sattānaṃ… sabbesaṃ dakkhiṇāya anudisāya sattānaṃ… sabbesaṃ heṭṭhimāya disāya sattānaṃ… sabbesaṃ uparimāya disāya sattānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti – mettā.
Taṃ dhammaṃ cetayatīti – ceto.
Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti.
Mettā ca ceto ca vimutti cāti – mettācetovimutti.
Sabbe uparimāya disāya sattā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati.
Saddhindriyaparibhāvitā hoti mettācetovimutti - pe - nibbattenti jotenti patāpenti.
Sabbesaṃ puratthimāya disāya pāṇānaṃ - pe - bhūtānaṃ… puggalānaṃ attabhāvapariyāpannānaṃ… sabbāsaṃ itthīnaṃ… sabbesaṃ purisānaṃ… sabbesaṃ ariyānaṃ… sabbesaṃ anariyānaṃ… sabbesaṃ devānaṃ… sabbesaṃ manussānaṃ… sabbesaṃ vinipātikānaṃ… sabbesaṃ pacchimāya disāya vinipātikānaṃ… sabbesaṃ uttarāya disāya vinipātikānaṃ… sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ… sabbesaṃ puratthimāya anudisāya vinipātikānaṃ… sabbesaṃ pacchimāya anudisāya vinipātikānaṃ… sabbesaṃ uttarāya anudisāya vinipātikānaṃ… sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ… sabbesaṃ heṭṭhimāya disāya vinipātikānaṃ… sabbesaṃ uparimāya disāya vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe uparimāya disāya vinipātike mettāyatīti – mettā.
Taṃ dhammaṃ cetayatīti – ceto.
Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti.
Mettā ca ceto ca vimutti cāti – mettācetovimutti.
Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati.
Saddhindriyaparibhāvitā hoti mettācetovimutti.
Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti.
Vīriyindriyaparibhāvitā hoti mettācetovimutti.
Satiṃ upaṭṭhāpeti.
Satindriyaparibhāvitā hoti mettācetovimutti.
Cittaṃ samādahati.
Samādhindriyaparibhāvitā hoti mettācetovimutti.
Paññāya pajānāti.
Paññindriyaparibhāvitā hoti mettācetovimutti.
Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti.
Imehi pañcahi indriyehi mettācetovimutti āsevīyati - pe - nibbattenti jotenti patāpenti.
Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – assaddhiye na kampati.
Saddhābalaparibhāvitā hoti mettācetovimutti.
Kosajje na kampati.
Vīriyabalaparibhāvitā hoti mettācetovimutti.
Pamāde na kampati.
Satibalaparibhāvitā hoti mettācetovimutti.
Uddhacce na kampati.
Samādhibalaparibhāvitā hoti mettācetovimutti.
Avijjāya na kampati.
Paññābalaparibhāvitā hoti mettācetovimutti.
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti.
Imehi pañcahi balehi mettācetovimutti āsevīyati - pe - nibbattenti jotenti patāpenti.
Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti.
Satisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Paññāya pavicināti.
Dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Vīriyaṃ paggaṇhāti.
Vīriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Pariḷāhaṃ paṭippassambheti.
Pītisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Duṭṭhullaṃ paṭippassambheti.
Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Cittaṃ samādahati.
Samādhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Ñāṇena kilese paṭisaṅkhāti.
Upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati - pe - nibbattenti jotenti patāpenti.
Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – sammā passati.
Sammādiṭṭhi paribhāvitā hoti mettācetovimutti.
Sammā abhiniropeti.
Sammāsaṅkappaparibhāvitā hoti mettācetovimutti.
Sammā pariggaṇhāti.
Sammāvācāparibhāvitā hoti mettācetovimutti.
Sammā samuṭṭhāpeti.
Sammākammantaparibhāvitā hoti mettācetovimutti.
Sammā vodāpeti.
Sammā ājīvaparibhāvitā hoti mettācetovimutti.
Sammā paggaṇhāti.
Sammāvāyāmaparibhāvitā hoti mettācetovimutti.
Sammā upaṭṭhāti.
Sammāsatiparibhāvitā hoti mettācetovimutti.
Sammā samādahati.
Sammāsamādhiparibhāvitā hoti mettācetovimutti.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti āsevīyati - pe - ime aṭṭha maggaṅgā mettāya cetovimuttiyā paribhāvitā honti.
Imehi aṭṭhahi maggaṅgehi mettācetovimutti suparivutā hoti.
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti nibbattenti jotenti patāpentīti.
Mettākathā niṭṭhitā.
2. Yuganaddhavaggo