Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Патисамбхида магга >> 2. Yuganaddhavaggo >> 4. Дружелюбие >> 1. Indriyavāro
<< Назад 4. Дружелюбие Далее >>
Отображение колонок



1. Indriyavāro Палийский оригинал

пали Комментарии
23.Sabbesaṃ sattānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe satte mettāyatīti – mettā.
Taṃ dhammaṃ cetayatīti – ceto.
Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti.
Mettā ca ceto ca vimutti cāti – mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati.
Saddhindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti.
Vīriyindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti.
Satindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – cittaṃ samādahati.
Samādhindriyaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – paññāya pajānāti.
Paññindriyaparibhāvitā hoti mettācetovimutti.
Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti.
Imehi pañcahi indriyehi mettācetovimutti āsevīyati.
Imāni pañcindriyāni mettāya cetovimuttiyā bhāvanā honti.
Imehi pañcahi indriyehi mettācetovimutti bhāvīyati.
Imāni pañcindriyāni mettāya cetovimuttiyā bahulīkatā honti.
Imehi pañcahi indriyehi mettācetovimutti bahulīkarīyati.
Imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti.
Imehi pañcahi indriyehi mettācetovimutti svālaṅkatā hoti.
Imāni pañcindriyāni mettāya cetovimuttiyā parikkhārā honti.
Imehi pañcahi indriyehi mettācetovimutti suparikkhatā hoti.
Imāni pañcindriyāni mettāya cetovimuttiyā parivārā honti.
Imehi pañcahi indriyehi mettācetovimutti suparivutā hoti.
Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā [saṃsīdanā (ka. sī. aṭṭha.)] honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti jotenti patāpenti.
<< Назад 4. Дружелюбие Далее >>