Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Патисамбхида магга >> 2. Yuganaddhavaggo >> 4. Дружелюбие >> 3. Bojjhaṅgavāro
<< Назад 4. Дружелюбие Далее >>
Отображение колонок



3. Bojjhaṅgavāro Палийский оригинал

пали Комментарии
25.Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti.
Satisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – paññāya pavicināti.
Dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti.
Vīriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – pariḷāhaṃ paṭippassambheti.
Pītisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – duṭṭhullaṃ paṭippassambheti.
Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – cittaṃ samādahati.
Samādhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – ñāṇena kilese paṭisaṅkhāti.
Upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati.
Ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti bhāvīyati.
Ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkatā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti bahulīkarīyati.
Ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti svālaṅkatā hoti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti suparikkhatā hoti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti.
Imehi sattahi bojjhaṅgehi mettācetovimutti suparivutā hoti.
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, "etaṃ santa"nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti jotenti patāpenti.
<< Назад 4. Дружелюбие Далее >>