Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 213. Cīvarapaṭiggāhakasammutikathā
<< Назад Далее >>
Отображение колонок



213. Cīvarapaṭiggāhakasammutikathā Палийский оригинал

пали Khematto Bhikkhu - english Комментарии
342.Tena kho pana samayena manussā cīvaraṃ ādāya ārāmaṃ āgacchanti.
Te paṭiggāhakaṃ alabhamānā paṭiharanti.
Cīvaraṃ parittaṃ uppajjati.
Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya.
Evañca pana, bhikkhave, sammannitabbo.
Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
"Suṇātu me, bhante, saṅgho.
Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya.
Esā ñatti.
"Suṇātu me, bhante, saṅgho.
Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
"Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako.
Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.
Tena kho pana samayena cīvarapaṭiggāhakā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti.
Cīvaraṃ nassati.
Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyya.
Evañca pana, bhikkhave, sammannitabbo.
Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
"Suṇātu me, bhante, saṅgho.
Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya.
Esā ñatti.
"Suṇātu me, bhante, saṅgho.
Saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
"Sammato saṅghena itthannāmo bhikkhu cīvaranidahako.
Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.
Cīvarapaṭiggāhakasammutikathā niṭṭhitā.
<< Назад Далее >>