пали | Khematto Bhikkhu - english
|
Комментарии |
342.Tena kho pana samayena manussā cīvaraṃ ādāya ārāmaṃ āgacchanti.
|
|
|
Te paṭiggāhakaṃ alabhamānā paṭiharanti.
|
|
|
Cīvaraṃ parittaṃ uppajjati.
|
|
|
Bhagavato etamatthaṃ ārocesuṃ.
|
|
|
Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya.
|
|
|
Evañca pana, bhikkhave, sammannitabbo.
|
|
|
Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
|
|
|
"Suṇātu me, bhante, saṅgho.
|
|
|
Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya.
|
|
|
Esā ñatti.
|
|
|
"Suṇātu me, bhante, saṅgho.
|
|
|
Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati.
|
|
|
Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
|
|
|
"Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako.
|
|
|
Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.
|
|
|
Tena kho pana samayena cīvarapaṭiggāhakā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti.
|
|
|
Cīvaraṃ nassati.
|
|
|
Bhagavato etamatthaṃ ārocesuṃ.
|
|
|
Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyya.
|
|
|
Evañca pana, bhikkhave, sammannitabbo.
|
|
|
Paṭhamaṃ bhikkhu yācitabbo; yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
|
|
|
"Suṇātu me, bhante, saṅgho.
|
|
|
Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya.
|
|
|
Esā ñatti.
|
|
|
"Suṇātu me, bhante, saṅgho.
|
|
|
Saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati.
|
|
|
Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
|
|
|
"Sammato saṅghena itthannāmo bhikkhu cīvaranidahako.
|
|
|
Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.
|
|
|
Cīvarapaṭiggāhakasammutikathā niṭṭhitā.
|
|
|