Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 8. Pāṭaligāmiyavaggo (71-80) >> 2. Dutiyanibbānapaṭisaṃyuttasuttaṃ
<< Назад 8. Pāṭaligāmiyavaggo (71-80) Далее >>
Отображение колонок



2. Dutiyanibbānapaṭisaṃyuttasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
72.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. I have heard that on one occasion the Blessed One was staying near Sāvatthī at Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. And on that occasion the Blessed One was instructing, urging, rousing, & encouraging the monks with Dhamma-talk concerned with unbinding.
Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti. The monks–receptive, attentive, focusing their entire awareness, lending ear–listened to the Dhamma.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Duddasaṃ anataṃ nāma, na hi saccaṃ sudassanaṃ; It’s hard to see the unaffected, for the truth is not easily seen.
Paṭividdhā taṇhā jānato, passato natthi kiñcana"nti. dutiyaṃ; Craving is pierced in one who knows; For one who sees, there is nothing.
<< Назад 8. Pāṭaligāmiyavaggo (71-80) Далее >>