Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 5. Soṇavaggo mahāvagga (aṭṭhakathāya sameti) (41-50) >> 9. Sadhāyamānasuttaṃ
<< Назад 5. Soṇavaggo mahāvagga (aṭṭhakathāya sameti) (41-50) Далее >>
Отображение колонок



9. Sadhāyamānasuttaṃ Палийский оригинал

пали Thanissaro bhikkhu - english Комментарии
49.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. I have heard that on one occasion the Blessed One was wandering among the Kosalans with a large community of monks.
Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre sadhāyamānarūpā [saddāyamānarūpā (syā. pī. aṭṭhakathāyaṃ pāṭhantaraṃ), pathāyamānarūpā (ka.), vadhāyamānarūpā (ka. sī., ka. aṭṭha.), saddhāyamānarūpā (?), saddhudhātuyā sadhudhātuyā vā siddhamidanti veditabbaṃ] atikkamanti. And on that occasion, a large number of youths passed by as if jeering1 not far from the Blessed One.
Addasā kho bhagavā sambahule māṇavake avidūre sadhāyamānarūpe atikkante. The Blessed One saw the large number of youths passing by as if jeering not far away.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – Then, on realizing the significance of that, the Blessed One on that occasion exclaimed:
"Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino; False pundits, totally muddled, speaking in the range of mere words,
Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū"ti. navamaṃ; babbling as much as they like: led on by what, they don’t know.
<< Назад 5. Soṇavaggo mahāvagga (aṭṭhakathāya sameti) (41-50) Далее >>