Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 9. Книга девяток >> АН 9.25
<< Назад 9. Книга девяток Далее >>
Отображение колонок



АН 9.25 Палийский оригинал

пали Комментарии
25."Yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"'ti.
"Kathañca, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti?
'Vītarāgaṃ me citta'nti paññāya cittaṃ suparicitaṃ hoti; 'vītadosaṃ me citta'nti paññāya cittaṃ suparicitaṃ hoti; 'vītamohaṃ me citta'nti paññāya cittaṃ suparicitaṃ hoti; 'asarāgadhammaṃ me citta'nti paññāya cittaṃ suparicitaṃ hoti; 'asadosadhammaṃ me citta'nti paññāya cittaṃ suparicitaṃ hoti; 'asamohadhammaṃ me citta'nti paññāya cittaṃ suparicitaṃ hoti; 'anāvattidhammaṃ me cittaṃ kāmabhavāyā'ti paññāya cittaṃ suparicitaṃ hoti; 'anāvattidhammaṃ me cittaṃ rūpabhavāyā'ti paññāya cittaṃ suparicitaṃ hoti; 'anāvattidhammaṃ me cittaṃ arūpabhavāyā'ti paññāya cittaṃ suparicitaṃ hoti.
Yato kho, bhikkhave, bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ, bhikkhave, bhikkhuno kallaṃ vacanāya – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"'ti.
Pañcamaṃ.
Метки: арахант 
<< Назад 9. Книга девяток Далее >>