24.[dī. ni. 3.341] "Navayime, bhikkhave, sattāvāsā.
|
|
Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā.
|
|
"Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
|
|
"Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā.
|
|
"Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā.
|
|
"Santi, bhikkhave, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā.
|
|
"Santi, bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanūpagā.
|
|
"Santi, bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanūpagā.
|
|
"Santi, bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanūpagā.
|
|
"Santi, bhikkhave, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā.
|
|
Ime kho, bhikkhave, nava sattāvāsā"ti.
|
|