Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.58
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.58 Палийский оригинал

пали Комментарии
58."Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti - pe - anuttaraṃ puññakkhettaṃ lokassa.
Katamehi aṭṭhahi?
Idha, bhikkhave, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; āraññiko hoti pantasenāsano; aratiratisaho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati; bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā - pe - sacchikatvā upasampajja viharati.
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo - pe - anuttaraṃ puññakkhettaṃ lokassā"ti.
Aṭṭhamaṃ.
Метки: дарение  монашество 
<< Назад 8. Книга восьмёрок Далее >>