Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.57
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.57 Палийский оригинал

пали Комментарии
57."Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
Katamehi aṭṭhahi?
Idha, bhikkhave, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko ; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo - pe - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena - pe - yathākammūpage satte pajānāti; āsavānaṃ khayā - pe - sacchikatvā upasampajja viharati.
Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti - pe - anuttaraṃ puññakkhettaṃ lokassā"ti.
Sattamaṃ.
Метки: дарение  монашество 
<< Назад 8. Книга восьмёрок Далее >>