Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.44
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.44 Палийский оригинал

пали Комментарии
44.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho vāseṭṭhaṃ upāsakaṃ bhagavā etadavoca – "aṭṭhaṅgasamannāgato, vāseṭṭha, uposatho upavuttho mahapphalo hoti - pe - aninditā saggamupenti ṭhāna"nti.
Evaṃ vutte vāseṭṭho upāsako bhagavantaṃ etadavoca – "piyā me, bhante, ñātisālohitā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya.
Sabbe cepi, bhante, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya.
Sabbe cepi, bhante, brāhmaṇā - pe - vessā … suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyā"ti.
"Evametaṃ, vāseṭṭha, evametaṃ, vāseṭṭha!
Sabbe cepi, vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya.
Sabbe cepi, vāseṭṭha, brāhmaṇā - pe - vessā… suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya.
Sadevako cepi, vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ [upavaseyya (?)], sadevakassapissa [sadevakassa (sabbattha) a. ni. 4.193; ma. ni. 3.64 passitabbaṃ] lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya.
Ime cepi, vāseṭṭha, mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya ( ) [(sace ceteyyuṃ) katthaci atthi. a. ni. 4.193 passitabbaṃ].
Ko pana vādo manussabhūtassā"ti!
Catutthaṃ.
Метки: день соблюдения особых предписаний 
<< Назад 8. Книга восьмёрок Далее >>