Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.45
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.45 Палийский оригинал

пали Комментарии
45.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho bojjhaṃ upāsikaṃ bhagavā etadavoca –
"Aṭṭhaṅgasamannāgato, bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
Kathaṃ upavuttho ca, bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro?
Idha, bojjhe, ariyasāvako iti paṭisañcikkhati – 'yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā, sabbapāṇabhūtahitānukampino viharanti.
Ahaṃ pajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharāmi.
Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī'ti.
Iminā paṭhamena aṅgena samannāgato hoti - pe -.
"'Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti – mañcake vā tiṇasanthārake vā.
Ahaṃ pajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi – mañcake vā tiṇasanthārake vā.
Imināpaṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī'ti.
Iminā aṭṭhamena aṅgena samannāgato hoti.
Evaṃ upavuttho kho, bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
"Kīvamahapphalo hoti, kīvamahānisaṃso, kīvamahājutiko, kīvamahāvipphāro?
Seyyathāpi, bojjhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathidaṃ – aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ.
Taṃ kissa hetu?
Kapaṇaṃ, bojjhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
"Yāni, bojjhe, mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo.
Tāya rattiyā tiṃsarattiyo māso.
Tena māsena dvādasamāsiyo saṃvaccharo.
Tena saṃvaccharena dibbāni pañca vassasatāni cātumahārājikānaṃ devānaṃ āyuppamāṇaṃ.
Ṭhānaṃ kho panetaṃ, bojjhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya.
Idaṃ kho panetaṃ, bojjhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya"'.
"Yaṃ, bojjhe, mānusakaṃ vassasataṃ - pe - tāni, bojjhe, mānusakāni dve vassasatāni - pe - cattāri vassasatāni - pe - aṭṭha vassasatāni - pe - soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo.
Tāya rattiyā tiṃsarattiyo māso.
Tena māsena dvādasamāsiyo saṃvaccharo.
Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ.
Ṭhānaṃ kho panetaṃ, bojjhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya.
Idaṃ kho panetaṃ, bojjhe, sandhāya bhāsitaṃ – 'kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyā"'ti.
"Pāṇaṃ na haññe na cadinnamādiye,
Musā na bhāse na ca majjapo siyā;
Abrahmacariyā virameyya methunā,
Rattiṃ na bhuñjeyya vikālabhojanaṃ.
"Mālaṃ na dhāre na ca gandhamācare,
Mañce chamāyaṃ va sayetha santhate;
Etañhi aṭṭhaṅgikamāhuposathaṃ,
Buddhena dukkhantagunā pakāsitaṃ.
"Cando ca suriyo ca ubho sudassanā,
Obhāsayaṃ anupariyanti yāvatā;
Tamonudā te pana antalikkhagā,
Nabhe pabhāsanti disāvirocanā.
"Etasmiṃ yaṃ vijjati antare dhanaṃ,
Muttā maṇi veḷuriyañca bhaddakaṃ;
Siṅgīsuvaṇṇaṃ atha vāpi kañcanaṃ,
Yaṃ jātarūpaṃ haṭakanti vuccati.
"Aṭṭhaṅgupetassa uposathassa,
Kalampi te nānubhavanti soḷasiṃ;
Candappabhā tāragaṇā ca sabbe.
"Tasmā hi nārī ca naro ca sīlavā,
Aṭṭhaṅgupetaṃ upavassuposathaṃ;
Puññāni katvāna sukhudrayāni,
Aninditā saggamupenti ṭhāna"nti. pañcamaṃ;
<< Назад 8. Книга восьмёрок Далее >>