Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.25
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.25 Палийский оригинал

пали Комментарии
25."Satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha - pe - katame ca, bhikkhave, satta aparihāniyā dhammā?
Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, bhikkhave, bhikkhū hirimanto [hirīmā (sī.), hirimanā (dī. ni. 2.138)] bhavissanti - pe - ottappino [ottāpīno (sī.)] bhavissanti… bahussutā bhavissanti… āraddhavīriyā bhavissanti… satimanto bhavissanti… paññavanto bhavissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī"ti.
Pañcamaṃ.
Метки: монашество  процветание 
<< Назад 7. Книга семёрок Далее >>