Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.26
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.26 Палийский оригинал

пали Комментарии
26."Satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha - pe - katame ca, bhikkhave, satta aparihāniyā dhammā?
Yāvakīvañca, bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti - pe - vīriyasambojjhaṅgaṃ bhāvessanti… pītisambojjhaṅgaṃ bhāvessanti… passaddhisambojjhaṅgaṃ bhāvessanti… samādhisambojjhaṅgaṃ bhāvessanti… upekkhāsambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī"ti.
Chaṭṭhaṃ.
Метки: монашество  процветание 
<< Назад 7. Книга семёрок Далее >>