Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 7. Книга семёрок >> АН 7.24
<< Назад 7. Книга семёрок Далее >>
Отображение колонок



АН 7.24 Палийский оригинал

пали Комментарии
24.[dī. ni. 2.138] "Satta vo, bhikkhave, aparihāniye dhamme desessāmi.
Taṃ suṇātha, sādhukaṃ manasi karotha - pe - katame ca, bhikkhave, satta aparihāniyā dhammā?
Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammaratā, na kammārāmataṃ anuyuttā; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti - pe - na niddārāmā bhavissanti… na saṅgaṇikārāmā bhavissanti… na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā… na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā… na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
"Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī"ti.
Catutthaṃ.
Метки: монашество  процветание 
<< Назад 7. Книга семёрок Далее >>