Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.211
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.211 Палийский оригинал

пали Комментарии
211."Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa pañca ādīnavā pāṭikaṅkhā.
Katame pañca?
Pārājiko vā hoti chinnaparipantho [chinnaparibandho (ka.)], aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, bāḷhaṃ vā rogātaṅkaṃ phusati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa ime pañca ādīnavā pāṭikaṅkhā"ti.
Paṭhamaṃ.
<< Назад 5. Книга пятёрок Далее >>