Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.212
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.212 Палийский оригинал

пали Комментарии
212."Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa pañca ādīnavā pāṭikaṅkhā.
Katame pañca?
Anadhigataṃ nādhigacchati, adhigatā [adhigataṃ (sabbattha)] parihāyati, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa ime pañca ādīnavā pāṭikaṅkhā"ti.
Dutiyaṃ.
<< Назад 5. Книга пятёрок Далее >>