Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.210
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.210 Палийский оригинал

пали Комментарии
210.[mahāva. 353] "Pañcime, bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato.
Katame pañca?
Dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati.
Ime kho, bhikkhave, pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato.
"Pañcime, bhikkhave, ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato.
Katame pañca?
Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na muccati.
Ime kho, bhikkhave, pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato"ti.
Dasamaṃ.
Kimilavaggo paṭhamo.
Tassuddānaṃ –
Kimilo dhammassavanaṃ, ājānīyo balaṃ khilaṃ;
Vinibandhaṃ yāgu kaṭṭhaṃ, gītaṃ muṭṭhassatinā cāti.
<< Назад 5. Книга пятёрок Далее >>