Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.170 Наставление Бхаддаджи
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.170 Наставление Бхаддаджи Палийский оригинал

пали Комментарии
170.Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme.
Atha kho āyasmā bhaddaji yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddajiṃ āyasmā ānando etadavoca – "kiṃ nu kho, āvuso bhaddaji, dassanānaṃ aggaṃ, kiṃ savanānaṃ aggaṃ, kiṃ sukhānaṃ aggaṃ, kiṃ saññānaṃ aggaṃ, kiṃ bhavānaṃ agga"nti?
"Atthāvuso, brahmā abhibhū anabhibhūto aññadatthudaso vasavattī, yo taṃ brahmānaṃ passati, idaṃ dassanānaṃ aggaṃ.
Atthāvuso, ābhassarā nāma devā sukhena abhisannā parisannā.
Te kadāci karahaci udānaṃ udānenti – 'aho sukhaṃ, aho sukha'nti!
Yo taṃ saddaṃ suṇāti, idaṃ savanānaṃ aggaṃ.
Atthāvuso, subhakiṇhā nāma devā.
Te santaṃyeva tusitā sukhaṃ paṭivedenti, idaṃ sukhānaṃ aggaṃ.
Atthāvuso, ākiñcaññāyatanūpagā devā, idaṃ saññānaṃ aggaṃ.
Atthāvuso, nevasaññānāsaññāyatanūpagā devā, idaṃ bhavānaṃ agga"nti.
"Sameti kho idaṃ āyasmato bhaddajissa, yadidaṃ bahunā janenā"ti?
"Āyasmā kho, ānando, bahussuto.
Paṭibhātu āyasmantaṃyeva ānanda"nti.
"Tenahāvuso bhaddaji, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
"Evamāvuso"ti kho āyasmā bhaddaji āyasmato ānandassa paccassosi.
Āyasmā ānando etadavoca –
"Yathā passato kho, āvuso, anantarā āsavānaṃ khayo hoti, idaṃ dassanānaṃ aggaṃ.
Yathā suṇato anantarā āsavānaṃ khayo hoti, idaṃ savanānaṃ aggaṃ.
Yathā sukhitassa anantarā āsavānaṃ khayo hoti, idaṃ sukhānaṃ aggaṃ.
Yathā saññissa anantarā āsavānaṃ khayo hoti, idaṃ saññānaṃ aggaṃ.
Yathā bhūtassa anantarā āsavānaṃ khayo hoti, idaṃ bhavānaṃ agga"nti.
Dasamaṃ.
Āghātavaggo dutiyo.
Tassuddānaṃ –
Dve āghātavinayā, sākacchā sājīvato pañhaṃ; У Бхикку Бодхи отсутствует перевод стихов.
Все комментарии (1)
Pucchā nirodho codanā, sīlaṃ nisanti bhaddajīti.
Метки: прекращение влечений 
<< Назад 5. Книга пятёрок Далее >>