Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.169
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.169 Палийский оригинал

пали Комментарии
169.Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –
"Kittāvatā nu kho, āvuso sāriputta, bhikkhu khippanisanti ca hoti, kusalesu dhammesu suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī"ti?
"Āyasmā kho ānando bahussuto.
Paṭibhātu āyasmantaṃyeva ānanda"nti.
"Tenahāvuso sāriputta, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
"Evamāvuso"ti kho āyasmā sāriputto āyasmato ānandassa paccassosi.
Āyasmā ānando etadavoca –
"Idhāvuso sāriputta, bhikkhu atthakusalo ca hoti, dhammakusalo ca, byañjanakusalo ca, niruttikusalo ca, pubbāparakusalo ca.
Ettāvatā kho, āvuso sāriputta, bhikkhu khippanisanti ca hoti kusalesu dhammesu, suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī"ti.
"Acchariyaṃ, āvuso!
Abbhutaṃ, āvuso!!
Yāva subhāsitaṃ cidaṃ āyasmatā ānandena.
Imehi ca mayaṃ pañcahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema – 'āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo"'ti.
Navamaṃ.
<< Назад 5. Книга пятёрок Далее >>