пали | Комментарии |
169.Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –
|
|
"Kittāvatā nu kho, āvuso sāriputta, bhikkhu khippanisanti ca hoti, kusalesu dhammesu suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī"ti?
|
|
"Āyasmā kho ānando bahussuto.
|
|
Paṭibhātu āyasmantaṃyeva ānanda"nti.
|
|
"Tenahāvuso sāriputta, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
|
|
"Evamāvuso"ti kho āyasmā sāriputto āyasmato ānandassa paccassosi.
|
|
Āyasmā ānando etadavoca –
|
|
"Idhāvuso sāriputta, bhikkhu atthakusalo ca hoti, dhammakusalo ca, byañjanakusalo ca, niruttikusalo ca, pubbāparakusalo ca.
|
|
Ettāvatā kho, āvuso sāriputta, bhikkhu khippanisanti ca hoti kusalesu dhammesu, suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī"ti.
|
|
"Acchariyaṃ, āvuso!
|
|
Abbhutaṃ, āvuso!!
|
|
Yāva subhāsitaṃ cidaṃ āyasmatā ānandena.
|
|
Imehi ca mayaṃ pañcahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema – 'āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo"'ti.
|
|
Navamaṃ.
|
|