Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.171
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.171 Палийский оригинал

пали Комментарии
171.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Pañcahi, bhikkhave, dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.
Katamehi pañcahi?
Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.
"Pañcahi, bhikkhave, dhammehi samannāgato upāsako visārado hoti.
Katamehi pañcahi?
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado hotī"ti.
Paṭhamaṃ.
<< Назад 5. Книга пятёрок Далее >>