пали | Комментарии |
171.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
Bhagavā etadavoca –
|
|
"Pañcahi, bhikkhave, dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.
|
|
Katamehi pañcahi?
|
|
Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgato upāsako visārado hoti.
|
|
Katamehi pañcahi?
|
|
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado hotī"ti.
|
|
Paṭhamaṃ.
|
|