пали | Комментарии |
141."Pañcime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame pañca?
|
|
Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho [ādiyyamukho (sī.), ādeyyamukho (syā. kaṃ.), ādiyamukho (pī.) aṭṭhakathāya paṭhamasaṃvaṇṇanānurūpaṃ. pu. pa. 193 passitabbaṃ] hoti, lolo hoti, mando momūho hoti [mando hoti momūho (sī.)].
|
|
"Kathañca, bhikkhave, puggalo datvā avajānāti?
|
|
Idha, bhikkhave, puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ.
|
|
Tassa evaṃ hoti – 'ahaṃ demi; ayaṃ paṭiggaṇhātī'ti.
|
|
Tamenaṃ datvā avajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo datvā avajānāti.
|
|
"Kathañca, bhikkhave, puggalo saṃvāsena avajānāti?
|
|
Idha, bhikkhave, puggalo puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni.
|
|
Tamenaṃ saṃvāsena avajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo saṃvāsena avajānāti.
|
|
"Kathañca, bhikkhave, puggalo ādheyyamukho hoti?
|
|
Idha, bhikkhave, ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne taṃ khippaññeva adhimuccitā [adhimuccito (syā.)] hoti.
|
|
Evaṃ kho, bhikkhave, puggalo ādheyyamukho hoti.
|
|
"Kathañca, bhikkhave, puggalo lolo hoti?
|
|
Idha, bhikkhave, ekacco puggalo ittarasaddho hoti ittarabhattī ittarapemo ittarappasādo.
|
|
Evaṃ kho, bhikkhave, puggalo lolo hoti.
|
|
"Kathañca, bhikkhave, puggalo mando momūho hoti?
|
|
Idha, bhikkhave, ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti, kaṇhasukkasappaṭibhāge dhamme na jānāti.
|
|
Evaṃ kho, bhikkhave, puggalo mando momūho hoti.
|
|
Ime kho, bhikkhave, pañca puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Paṭhamaṃ.
|
|