Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.142
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.142 Палийский оригинал

пали Комментарии
142."Pañcime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame pañca?
Idha, bhikkhave, ekacco puggalo ārabhati ca vippaṭisārī ca hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
[pu. pa. 191] "Idha pana, bhikkhave, ekacco puggalo ārabhati, na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
"Idha pana, bhikkhave, ekacco puggalo na ārabhati, vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
"Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
"Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
"Tatra, bhikkhave, yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 'āyasmato kho ārambhajā [ārabbhajā (pī. ka.), ārabhajā (syā. kaṃ.)] āsavā saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti [saṃvaḍḍhanti (ka.)], sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu [bhāvetuṃ (sī. pī.)] ; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī"'ti.
"Tatra, bhikkhave, yvāyaṃ puggalo ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 'āyasmato kho ārambhajā āsavā saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī"'ti.
"Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 'āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī"' ti.
"Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 'āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī"'ti.
"Iti kho, bhikkhave, ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī"ti [pu. pa. 191].
Dutiyaṃ.
Метки: типы личностей  совет 
<< Назад 5. Книга пятёрок Далее >>