пали | Комментарии |
140."Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati.
|
|
Katamehi pañcahi?
|
|
Idha, bhikkhave, rañño nāgo sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.
|
|
"Kathañca, bhikkhave, rañño nāgo sotā hoti?
|
|
Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi [hatthidammasārathī (sī.)] kāraṇaṃ kāreti – yadi vā katapubbaṃ yadi vā akatapubbaṃ – taṃ aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.) a. ni. 4.114] manasi katvā sabbaṃ cetasā [sabbacetasā (?)] samannāharitvā ohitasoto suṇāti.
|
|
Evaṃ kho, bhikkhave, rañño nāgo sotā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo hantā hoti?
|
|
Idha, bhikkhave, rañño nāgo saṅgāmagato hatthimpi hanati [hanti (sī. pī.)], hatthāruhampi hanati, assampi hanati, assāruhampi hanati, rathampi hanati, rathikampi [rathāruhampi (pī.)] hanati, pattikampi hanati.
|
|
Evaṃ kho, bhikkhave, rañño nāgo hantā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo rakkhitā hoti?
|
|
Idha, bhikkhave, rañño nāgo saṅgāmagato rakkhati purimaṃ kāyaṃ, rakkhati pacchimaṃ kāyaṃ, rakkhati purime pāde, rakkhati pacchime pāde, rakkhati sīsaṃ, rakkhati kaṇṇe, rakkhati dante, rakkhati soṇḍaṃ, rakkhati vāladhiṃ, rakkhati hatthāruhaṃ.
|
|
Evaṃ kho, bhikkhave, rañño nāgo rakkhitā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo khantā hoti?
|
|
Idha, bhikkhave, rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ.
|
|
Evaṃ kho, bhikkhave, rañño nāgo khantā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo gantā hoti?
|
|
Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti – yadi vā gatapubbaṃ yadi vā agatapubbaṃ – taṃ khippameva gantā hoti.
|
|
Evaṃ kho, bhikkhave, rañño nāgo gantā hoti.
|
|
"Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati.
|
|
"Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
|
|
Katamehi pañcahi?
|
|
Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.
|
|
"Kathañca, bhikkhave, bhikkhu sotā hoti?
|
|
Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃkatvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇāti.
|
|
Evaṃ kho, bhikkhave, bhikkhu sotā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu hantā hoti?
|
|
Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti (hanati) [( ) natthi sī. pī. potthakesu a. ni. 4.114] byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ - pe - uppannaṃ vihiṃsāvitakkaṃ - pe - uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti (hanati) [( ) natthi sī. pī. potthakesu a. ni. 4.114] byantīkaroti anabhāvaṃ gameti.
|
|
Evaṃ kho, bhikkhave, bhikkhu hantā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu rakkhitā hoti?
|
|
Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
|
|
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati.
|
|
Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
|
|
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati.
|
|
Evaṃ kho, bhikkhave, bhikkhu rakkhitā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu khantā hoti?
|
|
Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsa [… siriṃsapa (sī. syā. kaṃ. pī.)] pasamphassānaṃ; duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.
|
|
Evaṃ kho, bhikkhave, bhikkhu khantā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu gantā hoti?
|
|
Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti.
|
|
Evaṃ kho, bhikkhave, bhikkhu gantā hoti.
|
|
"Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti - pe - anuttaraṃ puññakkhettaṃ lokassā"ti.
|
|
Dasamaṃ.
|
|
Rājavaggo catuttho.
|
|
Tassuddānaṃ –
|
|
Cakkānuvattanā rājā, yassaṃdisaṃ dve ceva patthanā;
|
|
Appaṃsupati bhattādo, akkhamo ca sotena cāti.
|
|