Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.80 Четвертое наставление о будущих опасностях
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.80 Четвертое наставление о будущих опасностях Палийский оригинал

пали Комментарии
80."Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.
Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.
"Katamāni pañca?
Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā.
Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti.
Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā.
Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti.
Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā.
Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ [āraññakattaṃ (syā. kaṃ.)], riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, senāsanahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti.
Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti.
Bhikkhunīsikkhamānāsamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ – 'anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti'.
Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti.
Ārāmikasamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ – 'anekavihitaṃ sannidhikāraparibhogaṃ anuyuttā viharissanti, oḷārikampi nimittaṃ karissanti, pathaviyāpi haritaggepi'.
Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.
Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba"nti.
Dasamaṃ.
Yodhājīvavaggo tatiyo.
Tassuddānaṃ –
Dve cetovimuttiphalā, dve ca dhammavihārino;
Yodhājīvā ca dve vuttā, cattāro ca anāgatāti.
<< Назад 5. Книга пятёрок Далее >>