Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.81
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.81 Палийский оригинал

пали Комментарии
81."Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Katamehi pañcahi?
Rajanīye rajjati, dussanīye [dusanīye (sī. syā. kaṃ. pī.)] dussati, mohanīye muyhati, kuppanīye [kupanīye (sī. syā. kaṃ.), kopanīye (pī.)] kuppati, madanīye majjati – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
"Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
Katamehi pañcahi?
Rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kuppanīye na kuppati, madanīye na majjati – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti.
Paṭhamaṃ.
<< Назад 5. Книга пятёрок Далее >>