Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.79 Третье наставление о будущих опасностях
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.79 Третье наставление о будущих опасностях Палийский оригинал

пали Комментарии
79."Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.
Tāni vo [kho (katthaci)] paṭibujjhitabbāni ; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.
"Katamāni pañca?
Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti.
Tepi [te (sī.)] na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.
Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti.
Tepi [te (?)] na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.
Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso.
Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti.
Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.
Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti.
Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya.
Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso.
Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissanti.
Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso.
Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāppaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti, na sotaṃ odahissanti, na aññā cittaṃ upaṭṭhapessanti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti.
Ye pana te suttantā kavitā [kavikatā (sī. syā. kaṃ. pī., saṃ. ni. 2.229) ṭīkā oloketabbā] kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhapessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti.
Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso.
Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā.
Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā [bāhullikā (syā. kaṃ.) a. ni. 2.49; 3.96] bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjissati.
Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Iti kho, bhikkhave, dhammasandosā vinayasandoso; vinayasandosā dhammasandoso.
Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati.
Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
"Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti.
Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba"nti.
Navamaṃ.
<< Назад 5. Книга пятёрок Далее >>