116."Catūhi, bhikkhave, ṭhānehi appamādo karaṇīyo.
|
|
Kāyaduccaritaṃ, bhikkhave, pajahatha, kāyasucaritaṃ bhāvetha; tattha ca mā pamādattha.
|
|
Vacīduccaritaṃ, bhikkhave, pajahatha, vacīsucaritaṃ bhāvetha; tattha ca mā pamādattha.
|
|
Manoduccaritaṃ, bhikkhave, pajahatha, manosucaritaṃ bhāvetha; tattha ca mā pamādattha.
|
|
Micchādiṭṭhiṃ, bhikkhave, pajahatha, sammādiṭṭhiṃ bhāvetha ; tattha ca mā pamādattha.
|
|
"Yato kho, bhikkhave, bhikkhuno kāyaduccaritaṃ pahīnaṃ hoti kāyasucaritaṃ bhāvitaṃ, vacīduccaritaṃ pahīnaṃ hoti vacīsucaritaṃ bhāvitaṃ, manoduccaritaṃ pahīnaṃ hoti manosucaritaṃ bhāvitaṃ, micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā, so na bhāyati samparāyikassa maraṇassā"ti.
|
|