Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.117
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.117 Палийский оригинал

пали Комментарии
117."Catūsu, bhikkhave, ṭhānesu attarūpena appamādo sati cetaso ārakkho karaṇīyo.
Katamesu catūsu?
'Mā me rajanīyesu dhammesu cittaṃ rajjī'ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; 'mā me dosanīyesu dhammesu cittaṃ dussī'ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; 'mā me mohanīyesu dhammesu cittaṃ muyhī'ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; 'mā me madanīyesu dhammesu cittaṃ majjī'ti attarūpena appamādo sati cetaso ārakkho karaṇīyo.
"Yato kho, bhikkhave, bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṃ na dussati vītadosattā, mohanīyesu dhammesu cittaṃ na muyhati vītamohattā, madanīyesu dhammesu cittaṃ na majjati vītamadattā, so na chambhati na kampati na vedhati na santāsaṃ āpajjati, na ca pana samaṇavacanahetupi gacchatī"ti.
Sattamaṃ.
<< Назад 4. Книга четвёрок Далее >>