Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> 5. Ṭhānasuttaṃ
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



5. Ṭhānasuttaṃ Палийский оригинал

пали Комментарии
115."Cattārimāni, bhikkhave, ṭhānāni.
Katamāni cattāri?
Atthi, bhikkhave, ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati.
Atthi, bhikkhave, ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ atthāya saṃvattati.
Atthi, bhikkhave, ṭhānaṃ manāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati.
Atthi, bhikkhave, ṭhānaṃ manāpaṃ kātuṃ; tañca kayiramānaṃ atthāya saṃvattati.
"Tatra, bhikkhave, yamidaṃ [yadidaṃ (syā. kaṃ. ka.)] ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati – idaṃ, bhikkhave, ṭhānaṃ ubhayeneva na kattabbaṃ maññati [paññāyati (?)].
Yampidaṃ [yadidaṃ (ka.)] ṭhānaṃ amanāpaṃ kātuṃ; imināpi naṃ [taṃ (sī. pī.) syāmapotthake natthi] na kattabbaṃ maññati.
Yampidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati; imināpi naṃ [taṃ (pī.) sī. syā. potthakesu natthi] na kattabbaṃ maññati.
Idaṃ, bhikkhave, ṭhānaṃ ubhayeneva na kattabbaṃ maññati.
"Tatra, bhikkhave, yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ atthāya saṃvattati – imasmiṃ, bhikkhave, ṭhāne bālo ca paṇḍito ca veditabbo purisathāme purisavīriye purisaparakkame.
Na, bhikkhave, bālo iti paṭisañcikkhati – 'kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī'ti.
So taṃ ṭhānaṃ na karoti.
Tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvattati.
Paṇḍito ca kho, bhikkhave, iti paṭisañcikkhati – 'kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī'ti.
So taṃ ṭhānaṃ karoti.
Tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati.
"Tatra, bhikkhave, yamidaṃ [yadidaṃ (syā. kaṃ.)] ṭhānaṃ manāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati – imasmimpi, bhikkhave, ṭhāne bālo ca paṇḍito ca veditabbo purisathāme purisavīriye purisaparakkame.
Na, bhikkhave, bālo iti paṭisañcikkhati – 'kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī'ti.
So taṃ ṭhānaṃ karoti.
Tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati.
Paṇḍito ca kho, bhikkhave, iti paṭisañcikkhati – 'kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī'ti.
So taṃ ṭhānaṃ na karoti.
Tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvattati.
"Tatra, bhikkhave, yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati – idaṃ, bhikkhave, ṭhānaṃ ubhayeneva kattabbaṃ maññati.
Yampidaṃ ṭhānaṃ manāpaṃ kātuṃ, imināpi naṃ kattabbaṃ maññati; yampidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati, imināpi naṃ kattabbaṃ maññati.
Idaṃ, bhikkhave, ṭhānaṃ ubhayeneva kattabbaṃ maññati.
Imāni kho, bhikkhave, cattāri ṭhānānī"ti.
Pañcamaṃ.
<< Назад 4. Книга четвёрок Далее >>