пали | Комментарии |
114."Catūhi, bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
|
|
Katamehi catūhi?
|
|
Idha, bhikkhave, rañño nāgo sotā ca hoti, hantā ca, khantā ca, gantā ca.
|
|
"Kathañca, bhikkhave, rañño nāgo sotā hoti?
|
|
Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi kāraṇaṃ kāreti – yadi vā katapubbaṃ yadi vā akatapubbaṃ – taṃ aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.) a. ni. 5.140] manasi katvā sabbacetasā [sabbaṃ cetaso (sabbattha)] samannāharitvā ohitasoto suṇāti.
|
|
Evaṃ kho, bhikkhave, rañño nāgo sotā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo hantā hoti?
|
|
Idha, bhikkhave, rañño nāgo saṅgāmagato hatthimpi hanati, hatthāruhampi hanati, assampi hanati, assāruhampi hanati, rathampi hanati, rathikampi hanati, pattikampi hanati.
|
|
Evaṃ kho, bhikkhave, rañño nāgo hantā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo khantā hoti?
|
|
Idha bhikkhave, rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ ["pharasuppahārāna"nti idaṃ padaṃ syāmapotthake natthi. ma. ni. 3.217 passitabbaṃ] bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ.
|
|
Evaṃ kho, bhikkhave, rañño nāgo khantā hoti.
|
|
"Kathañca, bhikkhave, rañño nāgo gantā hoti?
|
|
Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti – yadi vā gatapubbaṃ yadi vā agatapubbaṃ – taṃ khippameva gantā hoti.
|
|
Evaṃ kho, bhikkhave, rañño nāgo gantā hoti.
|
|
Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
|
|
"Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti - pe - anuttaraṃ puññakkhettaṃ lokassa.
|
|
Katamehi catūhi?
|
|
Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, khantā ca, gantā ca.
|
|
"Kathañca, bhikkhave, bhikkhu sotā hoti?
|
|
Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇāti.
|
|
Evaṃ kho, bhikkhave, bhikkhu sotā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu hantā hoti?
|
|
Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti (hanati) [( ) natthi sī. syā. pī. potthakesu. a. ni. 4.164 paṭipadāvagge catutthasutte pana "sametī"ti padaṃ sabbatthapi dissati] byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ - pe - uppannaṃ vihiṃsāvitakkaṃ - pe - uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṃ gameti.
|
|
Evaṃ kho, bhikkhave, bhikkhu hantā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu khantā hoti?
|
|
Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.
|
|
Evaṃ kho, bhikkhave, bhikkhu khantā hoti.
|
|
"Kathañca, bhikkhave, bhikkhu gantā hoti?
|
|
Idha, bhikkhave, bhikkhu yāyaṃ disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti.
|
|
Evaṃ kho, bhikkhave, bhikkhu gantā hoti.
|
|
Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti - pe - anuttaraṃ puññakkhettaṃ lokassā"ti.
|
|
Catutthaṃ.
|
|