пали | Комментарии |
103."Cattārome, bhikkhave, kumbhā.
|
|
Katame cattāro?
|
|
Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito – ime kho, bhikkhave, cattāro kumbhā.
|
|
Evamevaṃ kho, bhikkhave, cattāro kumbhūpamā [pu. pa. 160] puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.
|
|
"Kathañca, bhikkhave, puggalo tuccho hoti pihito?
|
|
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ nappajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo tuccho hoti pihito.
|
|
Seyyathāpi so, bhikkhave, kumbho tuccho pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo pūro hoti vivaṭo?
|
|
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo pūro hoti vivaṭo.
|
|
Seyyathāpi so, bhikkhave, kumbho pūro vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo tuccho hoti vivaṭo?
|
|
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ nappajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo tuccho hoti vivaṭo.
|
|
Seyyathāpi so, bhikkhave, kumbho tuccho vivaṭo; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo pūro hoti pihito?
|
|
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'ntntti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo pūro hoti pihito.
|
|
Seyyathāpi so, bhikkhave, kumbho pūro pihito; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
Ime kho, bhikkhave, cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Tatiyaṃ.
|
|