пали | Комментарии |
102."Cattārome, bhikkhave, valāhakā.
|
|
Katame cattāro?
|
|
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā gajjitā ca vassitā ca.
|
|
Ime kho, bhikkhave, cattāro valāhakā.
|
|
Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
|
|
"Kathañca, bhikkhave, puggalo gajjitā hoti, no vassitā?
|
|
Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ nappajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ nappajānāti, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ nappajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā.
|
|
Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā?
|
|
Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā.
|
|
Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā?
|
|
Idha, bhikkhave, ekacco puggalo neva dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ nappajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā.
|
|
Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca ?
|
|
Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca.
|
|
Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Dutiyaṃ.
|
|