пали | Комментарии |
101.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
Bhagavā etadavoca –
|
|
"Cattārome, bhikkhave, valāhakā.
|
|
Katame cattāro?
|
|
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
|
|
Ime kho, bhikkhave, cattāro valāhakā.
|
|
Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā [pu. pa. 157] puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
|
|
"Kathañca, bhikkhave, puggalo gajjitā hoti no vassitā?
|
|
Idha, bhikkhave, ekacco puggalo bhāsitā hoti, no kattā.
|
|
Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā.
|
|
Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā?
|
|
Idha, bhikkhave, ekacco puggalo kattā hoti, no bhāsitā.
|
|
Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā.
|
|
Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā?
|
|
Idha, bhikkhave, ekacco puggalo neva bhāsitā hoti, no kattā.
|
|
Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā.
|
|
Seyyathāpi so, bhikkhave, valāhako neva gajjitā [neva gajjitā hoti (ka.)], no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca?
|
|
Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca.
|
|
Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca.
|
|
Seyyathāpi so, bhikkhave, valāhako gajjitā ca [gajjitā ca hoti (ka.)] vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Paṭhamaṃ.
|
|