Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.101
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.101 Палийский оригинал

пали Комментарии
101.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Cattārome, bhikkhave, valāhakā.
Katame cattāro?
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
Ime kho, bhikkhave, cattāro valāhakā.
Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā [pu. pa. 157] puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattāro?
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
"Kathañca, bhikkhave, puggalo gajjitā hoti no vassitā?
Idha, bhikkhave, ekacco puggalo bhāsitā hoti, no kattā.
Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā.
Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
"Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā?
Idha, bhikkhave, ekacco puggalo kattā hoti, no bhāsitā.
Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā.
Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
"Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā?
Idha, bhikkhave, ekacco puggalo neva bhāsitā hoti, no kattā.
Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā.
Seyyathāpi so, bhikkhave, valāhako neva gajjitā [neva gajjitā hoti (ka.)], no vassitā; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
"Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca?
Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca.
Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca.
Seyyathāpi so, bhikkhave, valāhako gajjitā ca [gajjitā ca hoti (ka.)] vassitā ca; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi"nti.
Paṭhamaṃ.
<< Назад 4. Книга четвёрок Далее >>