пали | Комментарии |
104."Cattārome, bhikkhave, udakarahadā.
|
|
Katame cattāro?
|
|
Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso – ime kho, bhikkhave, cattāro udakarahadā.
|
|
Evamevaṃ kho, bhikkhave, cattāro udakarahadūpamā [pu. pa. 161] puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.
|
|
"Kathañca, bhikkhave, puggalo uttāno hoti gambhīrobhāso?
|
|
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ nappajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo uttāno hoti gambhīrobhāso.
|
|
Seyyathāpi so, bhikkhave, udakarahado uttāno gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo gambhīro hoti uttānobhāso?
|
|
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo gambhīro hoti uttānobhāso.
|
|
Seyyathāpi so, bhikkhave, udakarahado gambhīro uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo uttāno hoti uttānobhāso?
|
|
Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ nappajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo uttāno hoti uttānobhāso.
|
|
Seyyathāpi so, bhikkhave, udakarahado uttāno uttānobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
"Kathañca, bhikkhave, puggalo gambhīro hoti gambhīrobhāso?
|
|
Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ samiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ.
|
|
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
|
|
Evaṃ kho, bhikkhave, puggalo gambhīro hoti gambhīrobhāso.
|
|
Seyyathāpi so, bhikkhave, udakarahado gambhīro gambhīrobhāso; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.
|
|
Ime kho, bhikkhave, cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Catutthaṃ.
|
|