Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.80 Наставление о Камбодже
<< Назад 4. Книга четвёрок Далее >>

Связанные тексты
Отображение колонок



АН 4.80 Наставление о Камбодже Палийский оригинал

пали Комментарии
80.Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
"Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī"ti?
"Kodhano, ānanda, mātugāmo; issukī, ānanda, mātugāmo; maccharī, ānanda, mātugāmo; duppañño, ānanda, mātugāmo – ayaṃ kho, ānanda, hetu ayaṃ paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī"ti.
Dasamaṃ.
Apaṇṇakavaggo tatiyo.
Tassuddānaṃ –
Padhānaṃ diṭṭhisappurisa, vadhukā dve ca honti aggāni;
Kusināraacinteyyā, dakkhiṇā ca vaṇijjā kambojanti.
Метки: женщины 
<< Назад 4. Книга четвёрок Далее >>