пали | Комментарии |
79.Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "ko nu kho, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti?
|
|
Ko pana, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā [yathādhippāyaṃ (sī.)] hoti?
|
|
Ko nu kho, bhante hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā [yathādhippāyaṃ (sī.)] hoti?
|
|
Ko pana, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotī"ti?
|
|
"Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 'vadatu, bhante, paccayenā'ti.
|
|
So yena pavāreti taṃ na deti.
|
|
So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī.
|
|
"Idha pana, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 'vadatu, bhante, paccayenā'ti.
|
|
So yena pavāreti taṃ na yathādhippāyaṃ deti.
|
|
So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa na hoti yathādhippāyā [yathādhippāyaṃ (sī. ka.)].
|
|
"Idha pana, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 'vadatu, bhante, paccayenā'ti.
|
|
So yena pavāreti taṃ yathādhippāyaṃ deti.
|
|
So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti yathādhippāyā [yathādhippāyaṃ (sī. ka.)].
|
|
"Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 'vadatu, bhante, paccayenā'ti.
|
|
So yena pavāreti taṃ parādhippāyaṃ deti.
|
|
So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti parādhippāyā [parādhippāyaṃ (ka.)].
|
|
"Ayaṃ kho, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti.
|
|
Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti.
|
|
Ayaṃ kho pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā hoti.
|
|
Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotī"ti.
|
|
Navamaṃ.
|
|