Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.48
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.48 Палийский оригинал

пали Комментарии
48.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena āyasmā visākho pañcālaputto [pañcāliputto (sī. syā. kaṃ. pī.)] upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi –
"Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā"ti ?
"Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā"ti.
Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca – "sādhu sādhu, visākha!
Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
"Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;
Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.
"Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;
Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo"ti. aṭṭhamaṃ;
<< Назад 4. Книга четвёрок Далее >>