48.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Tena kho pana samayena āyasmā visākho pañcālaputto [pañcāliputto (sī. syā. kaṃ. pī.)] upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.
|
|
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
|
Nisajja kho bhagavā bhikkhū āmantesi –
|
|
"Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā"ti ?
|
|
"Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā"ti.
|
|
Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca – "sādhu sādhu, visākha!
|
|
Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
|
|