Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.47
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.47 Палийский оригинал

пали Комментарии
47."Cattārimāni, bhikkhave, suvidūravidūrāni.
Katamāni cattāri?
Nabhañca, bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre.
Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre.
Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti [atthaṅgameti (syā.), veti (ka.)] ; idaṃ tatiyaṃ suvidūravidūre.
Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre.
Imāni kho, bhikkhave, cattāri suvidūravidūrānī"ti.
[jā. 2.21.414, 448] "Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Yato ca verocano abbhudeti,
Pabhaṅkaro yattha ca atthameti;
Tato have dūrataraṃ vadanti,
Satañca dhammaṃ asatañca dhammaṃ.
"Abyāyiko hoti sataṃ samāgamo,
Yāvāpi [yāvampi (sī. syā. kaṃ. pī.)] tiṭṭheyya tatheva hoti;
Khippañhi veti asataṃ samāgamo,
Tasmā sataṃ dhammo asabbhi ārakā"ti. sattamaṃ;
<< Назад 4. Книга четвёрок Далее >>