пали | Комментарии |
46.Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – "imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
|
Ekamantaṃ ṭhito kho, bhikkhave, rohitasso devaputto maṃ etadavoca – 'yattha nu kho, bhante [saṃ. ni. 1.107], na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā'ti?
|
|
Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ – 'yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī'ti.
|
|
Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca – 'acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāva subhāsitamidaṃ, bhante, bhagavatā – yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi"'.
|
|
"Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo.
|
|
Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.
|
|
Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.
|
|
Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti.
|
|
So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.
|
|
"Acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Yāva subhāsitamidaṃ, bhante, bhagavatā – 'yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī"'ti.
|
|
Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ –
|
|
"'Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī'ti.
|
|
Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi.
|
|
Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada"nti.
|
|
"Gamanena na pattabbo, lokassanto kudācanaṃ;
|
|
Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
|
|
"Tasmā have lokavidū sumedho,
|
|
Lokantagū vusitabrahmacariyo;
|
|
Lokassa antaṃ samitāvi ñatvā,
|
|
Nāsīsatī lokamimaṃ parañcā"ti. chaṭṭhaṃ;
|
|