пали | Комментарии |
22."Ekamidāhaṃ, bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.
|
|
Atha kho, bhikkhave, sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu.
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
|
|
Ekamantaṃ nisinnā kho, bhikkhave, te brāhmaṇā maṃ etadavocuṃ – 'sutaṃ netaṃ [metaṃ (sī. syā. kaṃ. ka.)], bho gotama – na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti.
|
|
Tayidaṃ, bho gotama, tatheva.
|
|
Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.
|
|
Tayidaṃ, bho gotama, na sampannamevā"'ti.
|
|
"Tassa mayhaṃ, bhikkhave, etadahosi – 'nayime [na vata me (sī. pī.), na cayime (syā. kaṃ.), na vatime (?)] āyasmanto jānanti theraṃ vā therakaraṇe vā dhamme'ti.
|
|
Vuddho cepi, bhikkhave, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā.
|
|
So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
|
|
Atha kho so 'bālo thero'tveva [teva (sī. pī.)] saṅkhaṃ gacchati.
|
|
"Daharo cepi, bhikkhave, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.
|
|
So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
|
|
Atha kho so 'paṇḍito thero'tveva saṅkhaṃ gacchati.
|
|
"Cattārome, bhikkhave, therakaraṇā dhammā.
|
|
Katame cattāro?
|
|
Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [sātthā sabyañjanā (sī. pī.)] kevalaparipuṇṇaṃ [kevalaparipuṇṇā (sī.)] parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
|
|
Ime kho, bhikkhave, cattāro therakaraṇā dhammā"ti.
|
|
"Yo uddhatena cittena, samphañca bahu bhāsati;
|
|
Asamāhitasaṅkappo, asaddhammarato mago;
|
|
Ārā so thāvareyyamhā, pāpadiṭṭhi anādaro.
|
|
"Yo ca sīlena sampanno, sutavā paṭibhānavā;
|
|
Saññato dhīro dhammesu [saññato dhīradhammesu (sī.), saṃyutto thiradhammesu (syā. kaṃ.)], paññāyatthaṃ vipassati.
|
|
"Pāragū sabbadhammānaṃ, akhilo paṭibhānavā;
|
|
Pahīnajātimaraṇo, brahmacariyassa kevalī.
|
|
"Tamahaṃ vadāmi theroti, yassa no santi āsavā;
|
|
Āsavānaṃ khayā bhikkhu, so theroti pavuccatī"ti. dutiyaṃ;
|
|