Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.21
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.21 Палийский оригинал

пали Комментарии
21.Evaṃ me sutaṃ [saṃ. ni. 1.173 āgataṃ] – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Ekamidāhaṃ, bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.
Tassa mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'dukkhaṃ kho agāravo viharati appatisso.
Kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā [garukatvā (sī. pī.)] upanissāya vihareyya"'nti?
"Tassa mayhaṃ, bhikkhave, etadahosi – aparipūrassa kho ahaṃ sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
"Aparipūrassa kho ahaṃ samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
"Aparipūrassa kho ahaṃ paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā paññāsampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
"Aparipūrassa kho ahaṃ vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyya"nti.
"Tassa mayhaṃ, bhikkhave, etadahosi – 'yaṃnūnāhaṃ yvāyaṃ [yopāyaṃ (sī. syā. kaṃ. pī.)] dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya"'nti.
"Atha kho, bhikkhave, brahmā sahampati mama cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – brahmaloke antarahito mama purato pāturahosi.
Atha kho, bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – 'evametaṃ bhagavā, evametaṃ sugata!
Yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu; yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti; bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatū"'ti.
Idamavoca brahmā sahampati.
Idaṃ vatvā athāparaṃ etadavoca –
"Ye ca atītā [ye cabbhatītā (sī. pī. ka.)] sambuddhā, ye ca buddhā anāgatā;
Yo cetarahi sambuddho, bahūnaṃ [bahunnaṃ (sī. syā. kaṃ. pī.) saṃ. ni. 1.173] sokanāsano.
"Sabbe saddhammagaruno, vihaṃsu [vihariṃsu (syā. kaṃ.)] viharanti ca;
Athopi viharissanti, esā buddhāna dhammatā.
"Tasmā hi attakāmena [atthakāmena (sī. ka.)], mahattamabhikaṅkhatā;
Saddhammo garukātabbo, saraṃ buddhāna sāsana"nti.
"Idamavoca, bhikkhave, brahmā sahampati.
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
Atha khvāhaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā attano ca patirūpaṃ yvāyaṃ [yopāyaṃ (sabbattha)] dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ.
Yato ca kho, bhikkhave, saṅghopi mahattena samannāgato, atha me saṅghepi gāravo"ti.
Paṭhamaṃ.
<< Назад 4. Книга четвёрок Далее >>