Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.20
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.20 Палийский оригинал

пали Комментарии
20."Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.
Katamehi catūhi?
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.
"Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge.
Katamehi catūhi?
Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge"ti.
"Ye keci kāmesu asaññatā janā,
Adhammikā honti adhammagāravā;
Chandā dosā mohā ca bhayā gāmino [chandā ca dosā ca bhayā ca gāmino (sī. syā. kaṃ. pī)],
Parisākasaṭo [parisakkasāvo (sī. syā. kaṃ. pī.)] ca panesa vuccati.
"Evañhi vuttaṃ samaṇena jānatā,
Tasmā hi te sappurisā pasaṃsiyā;
Dhamme ṭhitā ye na karonti pāpakaṃ,
Na chandā na dosā na mohā na bhayā ca gāmino [na chandadosā na bhayā ca gāmino (sī. syā. kaṃ. pī.)] ;
"Parisāya maṇḍo ca panesa vuccati,
Evañhi vuttaṃ samaṇena jānatā"ti. dasamaṃ;
Caravaggo dutiyo.
Tassuddānaṃ –
Caraṃ sīlaṃ padhānāni, saṃvaraṃ paññatti pañcamaṃ;
Sokhummaṃ tayo agatī, bhattuddesena te dasāti.
<< Назад 4. Книга четвёрок Далее >>