Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.54
<< Назад 3. Книга троек Далее >>
Отображение колонок



АН 3.54 Палийский оригинал

пали Комментарии
54.Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi - pe - ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – "'sandiṭṭhiko dhammo sandiṭṭhiko dhammo'ti, bho gotama, vuccati.
Kittāvatā nu kho, bho gotama, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko [opanayiko (sī. syā. kaṃ. pī.) pañcamasuttassa ṭīkā oloketabbā] paccattaṃ veditabbo viññūhī"ti?
"Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.
Rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. (Ratto kho - pe - kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.
Rāge pahīnā neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati.
Ratto kho - pe - attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti.
Rāge pahīne attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti.) [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu na dissati, idhapi duṭṭhamūḷhavāresu] Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti - pe -.
"Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.
Dose pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi [na cetasikaṃ (sī. syā. ka.)] dukkhaṃ domanassaṃ paṭisaṃvedeti.
Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti - pe -.
"Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.
Mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.
Evaṃ kho, brāhmaṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī"ti.
"Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!
Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 'cakkhumanto rūpāni dakkhantī'ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
Tatiyaṃ.
Метки: качества Дхаммы 
<< Назад 3. Книга троек Далее >>